________________ काव्यमाला / राजा-(आत्मीयानलंकारान्विदूषकाय दत्त्वा नाट्येनात्मानमलंकरोति। निःश्वस्य / ) तद्वैवाहिकहोमधूमकलनामीलत्कपोलं मुखं किं लज्जारसमजनादवनमज्जायेत दृग्गोचरम् / यत्पारिप्लवलोचनाञ्चलमिलहूर्वाङ्कमङ्के रतेः सुप्तस्यापि मनोभुवस्त्रिजगतां साम्राज्यदानक्षमम् // 11 // विदूषकः-किं तुहं विवाहविहीए अग्गिपज्जालणेण वा करेसि / जधा तं समप्पइ देवी तथा सव्वधा गिलसु / (क) (नेपथ्ये / ) गीयन्तां मङ्गलानि स्फुरतु चतुरता ताण्डवे लासिकानां सिच्यन्तां बाह्यकक्षाः क्षितिपतिभिरपि क्षिप्यतां पुष्पवृष्टिः / संधैः स्वःकन्यकानां परिणयविधये मण्डपोद्देशमेति प्रेयश्चित्तानुवृत्तिव्रतनिहितमतिः सस्मिता येन देवी // 12 // विदूषकः-भो, णीसंदेहं जाणसु वञ्चिदा देवी / ता एहि / तुरिदं गच्छम्ह / इदो इदो / (ख) (इति परिक्रामतः / ) (ततः प्रविशति देवी चेटी च, विभवतश्च परिवारः।) देवी-सहि हारलदे, पजत्तं विप्पलम्भेण अज्जउत्तस्स / (इति पुरो. ऽवलोक्य / ) एसो संपत्तो भट्टा समं बम्भणविडेण / (ग) (इति सावरणं तिष्ठतः / ) विदूषकः-एसा देवी / उपसप्पदु भवं / (घ) (इति तथा कुरुतः / ) / (क) किं त्वं विवाहविधयेऽग्निप्रज्वालनेन वा करोषि / यथा तां समर्पयति देवी तथा सर्वथा गृहाण / - (ख) भोः, निःसंदेहं जानीहि वञ्चिता देवी / तदेहि। त्वरितं गच्छावः / इत इतः। (ग) सखि हारलते, पर्याप्तं विप्रलम्भेनार्यपुत्रस्य / एष संप्राप्तो भर्ता समं ब्राह्मणविटेन / (घ) एषा देवी / उपसर्पतु भवान् /