________________ 3 अङ्कः] . कर्णसुन्दरी। 37 राजा-तदितोऽभ्यन्तरमेव व्रजावः / (इति निष्क्रान्ताः सर्वे / ) द्वितीयोऽङ्कः / तृतीयोऽङ्कः। (ततः प्रविशतश्चेट्यो / ) एका-सहि बउलावलि, सो ण हु बन्धवो भणीअदि जस्सि हिअअम्मि विअ णीसङ्कदाए ण रहस्सं संचारीअदि / ता कहेसु कीस तुअं देवीए वासे मन्तअन्ती आसि / (क) वकुलावली-सहि मन्दोअरि, ण अत्थि मम वीसासो / तुअं चावलभावेण विसुमरिअ कस्स पि पुरदो कहिस्ससि त्ति ण आवेदेमि / जदि कुप्पसि ता एवं णिवेदीअदि / परं मन्तभेदो रक्खिदव्वो / (ख) मन्दोदरी-अविस्सासिणि, कहेसु / (ग) बकुलावली-सहि, भट्टा विजाहरकण्णाए अणुरत्तचित्तो, परं देवीकारणेण किं पि का, ण सक्कुणोदित्ति सव्वगदो पवादो / किं तु भटेदारिआए कलहाअन्तो अवलावं करेदि / अज्ज क्खु पिअन्तअकेण अज्जबादराअणेण अन्तेउरसालाए पच्छादो णिहुअं हुविअ अज पओसे परिकलिअमअणुज्जाणए संकेदो गहिदो अवअं मन्तिदं ण वेत्ति विरहलेहो अणिअकरे कदो / देवीए सव्वं पि मुणिअ अहं भणिदा अन्ज मए कण्णसुन्दरीरूएण तुए तीअ सहीरूएण गदुअ अजउत्तो वञ्चिदव्वो / ता एदाए वत्ताए रक्खणं कदुअ उअअरणं सज्जीकरेसुत्ति / (घ) (क) सखि बकुलावलि, स न खलु बान्धवो भण्यते यस्मिन्हृदय इव निःशङ्कतया न रहस्यं संचार्यते। तत्कथय कस्मात्त्वं देव्या वासे मन्त्रयन्ती आसीः। (ख) सखि मन्दोदरि, नास्ति मम विश्वासः / त्वं चापलभावेन विस्मृत्य कस्यापि पुरतः कथयिष्यसीति नावेदयामि / यदि कुप्यसि तदेवं निवेद्यते / परं मन्त्रभेदो रक्षितव्यः / (ग) अविश्वासिनि, कथय / (घ) सखि, भर्ता विद्याधरकन्यायामनुरक्तचित्तः, परं देवीकारणेन कि