________________ 6 अङ्कः] . जीवानन्दनम् / राजा-(सबहुमानम् / ) तथ्यं पथ्यं चाह भवान् / तदहमवहितोऽस्मि / विदूषकः-को एसो विजपुञ्जो विअ धगधग्गअमाणो सव्वदो वि मह अच्छी आउलेदि / (क) मन्त्री परिवारपरिवृतो ज्वरराज एषः / यमेनमुपरुध्य सर्वेऽपि रोगाः प्रहरन्ति / अत एवायं राजपदभागिति भिषग्व्यवहारः / कर्म-युक्तमाह मन्त्री / तथाहि / ज्वरो रोगपतिः पाप्मा मृत्युरोजोशनोऽन्तकः / क्रोधो दक्षाध्वरध्वंसी रुद्रोद्मनयनोद्भवः // 57 // जन्मान्तर्यो मोहमयः संतापात्मापचारजः / विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते // 18 // काल:-कर्मन् , नानायोनिष्विति सुष्टुक्तं त्वया / पाकलस्तद्यथेभानामभितापो हयेषु च / वान्तादानामलर्कः स्यान्मत्स्येष्विन्द्रमदः स्मृतः // 59 // ओषधीषु तथा ज्योतिश्चुणपा धान्यजातिषु / जलेषु नीलिका भूमावूषो नृमां ज्वरो मतः // 60 // राजा---पश्य सखे, पश्य / त्रिकूटाद्रेः कूटैस्त्रिभिरिव शिरोभिः प्रतिभयो - दिशः पश्यन्दृग्भिः शशरुधिरसोदर्यरुचिभिः / त्रयाणां पादानां तृणतरुसमुच्छ्रायजयिना मयं न्यासभूमि नमयति गदानामधिपतिः // 61 // कालः–कर्मन् , पश्यायं यस्मिन्नुदेष्यति तस्य जनस्य / आलस्यमश्ममयतां पुलकोद्गमं च गाने करोति न रति क्वचिदातनोति / जाताश्रु जृम्भयति सप्तिविघूर्णमल्प प्राणं तमम्बु च पिपासयतेऽनुवेलम् // 62 // (क) क एष विद्युत्पुञ्ज इव धगधगायमानः सर्वतोऽपि ममाक्षिणी आकुलयति / 12 ..