________________ 6 अङ्कः] . जीवानन्दनम् / प्रज्ञागर्ववशान्मदीयविनये जाताभिलाषोऽब्रवी * दित्थं सान्त्वमपथ्यतां निजकुले स्नेहप्रकर्षान्विताम् // 12 // विदूषकः-कहं सन्तं उत्तवन्तो पाण्डू / (क) मत्री-एवम् अप्यस्मत्कुलपक्षपातिनि पथा कामोपभोगप्रदे ___ किं नात्मप्रभवं कुलं गणयसि प्रक्षीयमाणं शनैः / औदासीन्यमिदं कुतस्तव विनोपेक्षां यदि व्यापृता / त्वं नालं बलवानपि प्रभुररिः स्थातुं कुतोऽस्यानुगाः // 53 // अतस्त्वां विज्ञापयामि / संप्रति शत्रुपुरं प्रविशन्ती तत्तदभिमतेन तेन तेन रसेनाशयगतानस्मत्कुलकारकारसवाहिनीभिर्नाडीभिश्च पोषयन्ती राजानमपि स्ववशं नयन्ती भेदय विज्ञानहतकात् इत्युपदिश्य मन्दाग्निना सह प्रेषितवान् / विदूषकः--अच्चरिअं एदाए दूतत्तणं जाए पङ्गुणो वि चालिदा / पेक्ख दाणिं वि किं वि * मन्तअन्ती चिट्ठदि / सुणाहि दाव तूहीओ भविअ / (ख) (ततः प्रविशन्त्यपथ्यतया सह मन्दाग्निवातकफपित्ताः / ) मन्दाग्निवातकफपित्ताः-अयि रसवति, किमु वक्तव्यमस्मदीया रोगा इति / यतस्त्वत्संततिः खल्वेते / त्वयैव वशीकृतेऽस्मिन्राजनि एतत्पुरे सुकरस्तेषां प्रवेशः / वयं तु तत्र निमित्तमात्रम् / कालः–कर्मन्, रसवतीत्यपथ्यताया नामान्तरेण भवितव्यम् / कर्म-रुचिमतीत्यप्येतस्या नाम / विदूषकः-एसा ताडआ विअ भीसणा अणुवट्टदि / (ग) (क) कथं सान्त्वमुक्तवान्पाण्डुः / / (ख) आश्चर्यमेतस्या दूतत्वं यया पङ्गवोऽपि चालिताः / पश्येदानीमपि किमपि मन्त्रयन्ती तिष्ठति / शृणु तावत्तूष्णीको भूत्वा / (ग) एषा ताडकेव भीषणानुवर्तते /