________________ काव्यमाला। मारुतं यः पिबन्नेव महर्षिस्तपसि स्थितः / तमहं कुम्भजन्मानं तोयराशिमपाययम् // 38 // मन्त्री-अतिबुभुक्षया राज्ञः किमप्याशङ्कते मे हृदयम् / यथाहुर्नीतिज्ञाः- 'अतिबुभुक्षा राज्ञो राज्यच्युतिसूचिका' इति / (राजानं निरूप्य।) शुष्यन्त्या धृतशोषणे रसनया शश्वल्लिहन्सृक्किणी किंचिन्मग्नविलोचनः श्रमजलक्लिद्यत्कपोलालिकः / .. आरूढभ्रुकुटीभयंकरमुखो निःश्वासदूनाधरो / दृष्टया कूणितया विलोकयति मामायान्तमेवान्तिके // 39 // (उपत्य / ) जयतु जयतु देवः / राजा-उपविश्यताम् / (इत्यासनं निर्दिशति / ) विदूषकः-वअस्स, मए गहिदत्थो किदो अमच्चो / (क) . राजा-अमात्य, सज्जीक्रियतामनेनोक्तं सर्वमपि / मन्त्री किमियमपूर्वा बुद्धिर्देवस्य विजृम्भते ससंरम्भम् / ननु कुर्वे यदिदानीमनेन दुर्मेधसा कथितम् // 40 // विदूषकः-दाणिं वअस्स, तुमं जेव्व मह सरणं, जं कुविदो अमच्चो।(ख) राजा-अलं चापलेन / मन्त्री–तिष्ठ तूष्णीम् / जानामि ते दौष्टयम् / (विदूषको लज्जितस्तिष्ठति / ) मन्त्री-(स्वगतं विचित्य / ) स्यादेतत्कि नात्र पश्यामि हेतुं राज्ञो न क्षुद्राज्यविभ्रंशचिह्नम् / अस्य श्रेयः सिद्धये बद्धकक्षः किं नाहं स्यां किं न मे स्वामिभक्तिः।।४१॥ परं त्वेवं निश्चिनोमि द्विषद्राजमन्त्रिणा पाण्डुना कृतमिदं वैकृतमिति / -- (क) वयस्य, मया गृहीतार्थः कृतोऽमात्यः / (ख) इदानीं वयस्य, त्वमेव मम शरणम् / यत्कुपितोऽमात्यः /