________________ काव्यमाला। वीर्य प्रसन्नमसुमत्सु च शीतवाता विष्टेषु तत्र शिखिनोदयते विदाहः // 34 // स एव पित्तसंचयमापादयति / राजा-शरदि कथम् / मन्त्रीमासौ शरत्कार्तिकमार्गशीर्षों तत्राभ्रकार्ये सति पङ्कशोषः / विलापितः पित्तचयोऽर्कभासा सपैत्तिकं व्याधिकुलं प्रसूते // 35 // राजा हेमन्ते कीदृशो रोगः / मन्त्री–श्रूयताम् / हेमन्तः पौषमाघाविह भवति बलं वीर्यमप्यौषधीनां स्निग्धाश्चापः प्रसन्ना भृशगरिमभृतो याः पिबन्त्यङ्गभाजः / मन्दांशुत्वाच्च भानोः सहिममरुदुपस्तम्भिताङ्गेषु देहि प्वेषु स्नेहाद्विदग्धाद्भवति हिमभराच्छेष्मणः संचयश्च // 36 // राजा-कदा पुनरयं श्लैष्मिकान्व्याधीजनयति / मन्त्री–फाल्गुनचैत्रमासरूपे वसन्ते यतोऽर्करश्मिप्रविलापितः श्लेष्मसंचयोऽस्मिन्नृतौ भवति / एवं च निःसारा रौक्ष्यभाजो दधति च लघुतामोषधीनां समूहाः __ सर्वे ते ग्रीष्मसंज्ञां भजति किल ऋतौ ज्येष्ठवैशाखरूपे / तस्मिन्सूर्यप्रतापग्लपिततनुभृतां लाघवाच्चापि रौक्ष्या___ जन्तूनां पीयमानं जनयति सलिलं संचयं मारुतस्य // 37 // स संचयः प्रावृषि शीतवातवर्षरितो वातिकरोगकारी / क्लिन्नाङ्गभाजां पयसैव नित्यं प्रकोपहेतुस्त्रयसंचयस्य // 38 // राजा-को मासौ प्रावृट् / मन्त्री—आषाढश्रावणौ तथा भिषम्भिरुच्यते / राजा-कदा पुनरेषामुपशमः।