________________ 3 अङ्कः] जीवानन्दनम् / 33 द्वितीयो वैतालिक:. रागं मुखेन दरदर्शिततारकेण मां व्यञ्जतीमपि समेत्य करेण गाढम् / आलिङ्गयते कुमुदिनीति रुषापरादि ____ यातां निशां द्रुतमनुव्रजतीव चन्द्रः // 5 // अपि च / प्रातर्जातमिति द्रुतं प्रशिथिलं बद्धा दुकूलं दृढं धम्मिल्लं च्युतमाल्यमप्युपवनान्निर्गत्वरीरित्वरीः / आकृष्टांशुकपल्लवे कठिनयोरालिङ्गय वक्षोजयो रामायाननपङ्कजे च कथमप्युज्झन्त्यहो कामिनः // 6 // नागरिकः-तदधुना राजकार्ये चावहितस्तिष्ठामि / (इति निष्क्रान्तः / ) शुद्धविष्कम्भकः / (ततः प्रविशति प्रासादाधिरूढः प्रतीहार्या धारणया दर्शितमार्गो मन्त्री / ) मत्री-संप्रति हि सोपानानि हिरण्मयानि परितः प्रत्युप्तरत्नान्यहं पादाभ्यां समतीत्य किंकरगणालम्बी स्वयं पाणिना / भित्तिष्वालिखितैर्वृतं खगमृगस्त्रीपुंसवृक्षाचलै- .. रारुक्षं निटिलाक्षशैलधवलं प्रासादमभ्रंलिहम् // 7 // (विचिन्त्य स्वगतम् / ) अहो दुरन्तता राजधर्माणाम् / ... आत्मानं परिरक्ष्य दुष्करतपोवृद्धद्विजाराधनै र्दानीयेषु च भक्तिपूर्वमसकृद्दानप्रदानैरपि / दण्डं दण्डयितव्यमात्रविषयं कृत्वा धरित्रीतले राज्ञा धर्मपथे मतिं क्रमयता संरक्षितव्याः प्रजाः // 8 // कि बहुना। ' स्वश्रेयसाथै यततेऽनिशं यो राज्ञा किलानेन पृथग्विमर्शः। स्वस्मिन्नमात्येषु सुहृत्सु राष्ट्रे दुर्गेषु कोषेषु बलेषु कार्यः // 9 //