________________ काव्यमाला। स्थातुं गन्तुं शयितुमशितुं यातुमाभाषितुं वा ____नापेक्षन्ते मनसि दधतो दुःखमात्रानुभूतिम् // 17 // प्रमेहाः-स्वामिन् , अस्मासु विधेयेषु पुरोवर्तिषु किमर्थमन्येषां प्रस्तुतकार्य प्रति प्रेषणम् / तत्क्रियतामस्मदुक्तिश्रवणादरः / पाण्डुःवक्तव्यानि वो विवक्षितानि / प्रमेहा:--- संप्रस्रावात्परिणतिमसृङ्मांसभेदोस्थिमज्ञां व्यातन्वन्तो वयमनुदिनं तत्पुरं शोषयामः। क्वान्तर्वको भवतु विधुरीभूय जीवः क्व मन्त्री तत्साहाय्यं कलयतु भवास्तद्विषादं जहातु // 18 // अश्मयः-सर्वे सैनिकाः स्वस्वबलानुरूपं गर्जन्ति / स्वामिन् , न वयं गर्जनपराः / किं तु भूतार्थवादिन्यः / वधिप्यते न यावत्स हितः सर्वैभेटैनिजैर्वैरी / तावन्निग्रहणीयः श्रेयस्कामेन पुरुषेण // 19 // तथा हि / वेलालचिप्रसपत्तटविटपिसमुत्पाटनाटोपमूर्छ कल्लोलाक्रान्तपृथ्वीवलयजनलयोल्लेखसंत्रस्तलेखः / अम्भोधिर्मा जनीति प्रतिकलमुदयद्वारिभूरीभविष्य चूषत्यहाय वह्निर्विघटितवडवावक्ररन्ध्रादुदञ्चन् // 20 // पाण्डुः–युक्तमुक्तं भवद्भिः। अतीसाराः-स्वामिनः कृपयैव भुजप्रतापं दर्शयन्तो वयं विजेप्यामह इति किमत्र चित्रम् / अतः किमपि ब्रूमः / विदांकरोतु स्वामी / नेत्रे मज्जयितुं मुखं ग्लपयितुं जत्रुद्वयं व्यञ्जितुं __ पार्थाम्नां गणनीयतां गमयितुं सत्त्वं भृशं लुण्ठितुम् / सप्तत्वेऽपि निजे स्थिते घटयितुं पञ्चत्वमेवाङ्गिनां शक्तान्नः पहिणोषि यत्र तरसा तत्साधयामो वयम् // 21 //