________________ काव्यमाला। तत्र एकः-सविचार इव दृश्यते युवराजः / तत्क्षणं जोषमास्यताम् / यदेषः खट्टामङ्गविवर्तनेन लुलितक्षौमास्तरामावस न्वीटी भृत्यकरार्पितामगमयन्वक्रं गृहीतामपि / उत्तानस्तिमिते दृशावपि चिरादुच्चैर्वितानेऽर्पय नत्यर्थ श्वसितोद्गमैर्विवृणुते चिन्तां निजान्तर्गताम् // 10 // किं च पूर्वमपि / न स्नाति वारिषु चिरं त्वरितं दुकूलं वस्ते विलम्बसहनो न कदापि भुङ्क्ते / भूषागणं वहति किं च विपर्ययेण राजा युवैष हृदि कार्यविचारकृष्टः // 11 // गलगण्डः—(दण्डेन भूमिमाघट्यन् / ) देव, सेनापतयः प्राप्ताः / पाण्डुः-(विलोक्य / ) भो भोः संनिपाताः, प्रतिराजस्य जीवस्य सकाशादस्मदीयराजस्य यक्ष्मणोऽधुना पराभवः संभावयिष्यत इति श्रूयते / स यथा न भवेत्तथा सैन्यैः सह संनद्धव्यं भवद्भिः / संनिपाता: अस्मादृशेषु बलशालिषु सैनिकेषु राजन्नलं प्रभुपराभवचिन्तया ते। स्यात्कि वसन्तदिवसेषु विसृत्वरेषु पद्माकरस्य तुहिनाभिभवप्रसक्तिः // 12 // कति कत्यस्मदीयाः सैनिकाः / तत्रैकैकस्य पराक्रमवतो युद्धाय न प. प्तिमखिलं शत्रुसैन्यम् / किं पुनः सर्वेषाम् / श्रूयन्तां तावदस्मदीयाः / अष्टौ कुष्ठा दश च बलिनः प्लीहगुल्मास्तथाष्टौ ___षट् चोन्मादा वसति दशकं पञ्चकं च व्रणानाम् / अर्शीभेदाः षडंतिधृतयो विंशतिश्च प्रमेहाः किं चाश्मर्यो दश दश पुनः सन्ति सप्तातिसाराः // 13 // 1. अतिधृतय एकोनविंशतिः.