________________ काव्यमाला। वसाओ त्ति पेसिदह्मि / तह ज्जेव विचारिअ अजं पदारेदं पच्छण्णे व ठिदह्मि / (क) मत्री-युज्यत एतत् / अतो राजसमीपमेव गच्छावः / धारणा–तुमं जेव्व गदुअ इमं वुत्तन्तं भणाहि / रणो णिवेदणादो वि तुह पुरदो कजणिवेदणं अब्भहिदम् / अहं उण दुजणसंसग्गकिदं कलुसं पक्खाले महाणदि बहादुं गच्छेमि / (ख) (इति निष्क्रान्ता / ) मत्री-(सविचारम् / ) यद्यपि कुटिलप्रकृतयः स्वामिनि निबद्धदृढभक्तयो दुर्जया एव परसैनिकास्तथापि किमसाध्यं बुद्धिविभवस्य / यतः / दुर्भाते सुमहत्यपि क्षितिपतेः शालीनतां संत्यज___शत्रू तुमथेप्सितं घटयितुं शक्नोत्युपायेन यः / प्रायो मन्त्रिपदं महोन्नतमतिः प्राप्तुं स एवार्हति स्वोत्सेकी न तु पण्डितो भुवि जनो वाचा वदन्पौरुषम् // 29 // अत इदानीम् / संचिन्तयामि कंचन संप्रति समयोचितं जयोपायम् / येनास्माकं श्रेयो भविता सहसा पराजयो द्विषताम् // 30 // (इति ध्यानं नाटयन् / ) आः, चिन्तितोऽयमबाधितोपायः / तथाहि / प्रथन्ते यास्तिस्रः प्रबलजडतीक्ष्णाः प्रकृतयो वशीकारे तासां जगति सदुपायाः परममी / क्रमात्स्नेहास्ते ते कुशलमतिभिः सद्भिरुदिता स्तथा तीक्ष्णोपाया नियतमुपचाराश्च मधुराः // 31 // (क) कथं ज्ञातास्म्यमात्येन / तत्कथयामि विश्रब्धं यथार्थं शृणोत्वमात्यः / अहं खलु देव्या बुद्धेः सहचरी राज्ञा जीवेन तापसीवेषं कृत्वा रात्रौ पुरं प्रविश्य यक्ष्मराजस्य विचारणीयो व्यवसाय इति प्रेषितास्मि / तथैव विचार्य प्रतारयितुं प्रच्छन्नेव स्थितास्मि / (ख) त्वमेव गत्वा इमं वृत्तान्तं भण / राज्ञो निवेदनादपि तब पुरतः कार्यनिवेदनमभ्यर्हितम् / अहं पुनर्दुर्जनसंसर्गकृतं कलुषं प्रक्षालयितुं महानदी स्नातुं गच्छामि /