________________ 8 समयः] समयमातृका। विघ्नस्तु संगमेऽस्मिन्नेकः परिचिन्तितोऽस्ति मे भयदः / यदयं विटसंघातः कण्टकजालायते परितः // 24 // भुक्त्वा पीत्वा भवतः परधनवर्णाः स्ववित्तपरिहीणाः / धूर्तास्त्वामेव पितुर्बन्धनयोग्यं प्रयच्छन्ति // 25 // तस्माद्यदि दिनमेकं तिष्ठसि सुतरामदृश्यरूपस्त्वम् / तदयं कुटिलविटानां नैराश्याद्भिद्यते यूथः // 26 // इत्युक्ते कुट्टन्या शैशवसरलाशयो वणिक्सूनुः / तामवदत्सत्यमिदं स्नेहान्मातस्त्वया कथितम् // 27 // अस्ति ग्रन्थिनिबद्धं मम किंचिजनकमाण्डशालात्तम् / तदिदं गृहाण दुहितुर्मण्डनभोगव्यये योग्यम् // 28 // इत्युक्त्वा सारतरं दत्वा तस्यै शिशुर्गुरुद्रविणम् / तत्संदर्शितमविशच्छन्नपथं पृथुलहर्म्यतलकोष्ठम् // 29 // तं प्रच्छाद्य सहर्षा कृत्वा मिथ्या मुखं नवविषादम् / अभ्येत्य विटानवदत्कङ्काली कलकलारम्भे // 30 // आजन्मसहजसुहृदामस्मत्प्रणयोपचारतुष्टानाम् / उचितः किमयमकस्माद्भवतां निन्द्यः समाचारः // 31 // दस्युसुतस्तीक्ष्णतरः स भवद्भिः किं वणिक्सुतव्याजात् / रत्नाभरणाकीर्ण प्रवेशितोऽस्मद्गृहं रात्रौ // 32 // अन्यगणिकाप्रयुक्ता. यदि यूयं प्रहसनोद्यताः प्रसभम् / तत्कि स्त्रीवधसदृशं क्रियते पृथुसाहसं पापम् // 33 // स परं प्रभातनिद्रालवविवशायां क्षणं कलावत्याम् / आदाय हारसहितं केयूरयुगं गतः कामी // 34 // श्रूयन्ते प्रतिनगरं भूषणलुब्धैः पणाङ्गना निहताः / निजदेवताप्रसादात्कलावती किं तु मुक्ताद्य // 35 // तेन यदेतन्नीतं राजकुले कस्य मूर्ध्नि परिपतति / प्रतिभूर्भवद्विधानां क्व गृहीतः पण्यललनाभिः // 36 // 1. 'पुरतः' इति पाठः.