________________ 4 समयः] . . समयमातृका। . .. 31 . क्रीडावल्लीकुसुमसमये रागपद्माकराके . . दोद्याने वदनशशभृत्कौमुदीकार्तिकेऽस्मिन् / याते मुग्धद्रविणतुलया यौवने कामिमित्रे ___पण्यस्त्रीणां ब्रजति सहसा दुर्दशाशेषतां श्रीः // 122 // न तु यौवनमात्रेण लभन्ते ललनाः श्रियम् / भोगार्हा उद्धकरिणी तरुणी हरिणी वने // 123 // रूपवत्यद्भुतास्मीति कान्ते त्याज्यस्त्वया मदः / वने मयूराः शुष्यन्ति बलिमश्नन्ति वायसाः // 124 // पूर्णा वक्रचला........................ ते जनाः / क्षीणोऽपि दृद्धिमायाति कुटिलैककलः शशी // 125 // भ्रूयुग्मं कुसुमेषुकार्मुकलतालावण्यलीलाहरं वक्रं न्यकृतचन्द्रबिम्बमधरो बिम्बप्रभातस्करः / रूपं नेत्ररसायनं किमपरं सुश्रोणि तत्रापि ते / शिक्षाहीनतया मदद्विरदवत्प्राप्नोति नार्थक्रियाम् // 126 // तवेयं यौवनतरोश्छाया विस्मयकारिणी / यया कामुकलोकस्य स्मरतापः प्रवर्तते // 127 // रागसागरसंजातविद्रुमद्रुमपल्लवैः / तवाधरे स्मितरुचिः करोति कुसुमभ्रमम् // 128 // भाति सचन्दनतिलकं कालागुरुकुटिलपल्लवाभरणम् / वदनं नन्दनमेत लतिकालास्यललितं ते // 129 // यातः सुन्दरि सुतरां स्तनभारपरिश्रमः शनकैः / / प्रोषितशैशवशोकादिव मध्यः कशतरत्वं ते // 130 // तथाप्युपायशून्येन रूपेणानेन सुन्दरि / न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव संपदः // 131 // गुणवती ललितापि न शोभते तनुतरार्थकदर्थनयान्विता / सुकविसूक्तिरिवार्थवती परं व्रजति वेशवधूः स्टहणीयताम् // 132 //