________________ काव्यमाला। इत्युक्त्वा स शिलापट्टे लिखित्वा श्लोकमादरात् / पुरोहितेनाय॑मानः प्रययौ ज्ञानलोचनः // 112 // वाच्यमानः स विद्वद्भिः कस्तवाद्भुतवादिभिः (1) / श्लोकार्थगौरवरसान्मया तत्र स्वयं श्रुतः // 113 // शमयति चितं पापं शाएं विलुम्पति दुःसहं ___ कलयति कुलं कल्याणानां कलङ्ककणोज्झितम् / धनमकलुषं तीर्थ पुंसां तदेव महत्तपः . .. सुकृतनिधये श्रद्धाधाम्ने धनाय नमो नमः // 114 // एतदाकर्ण्य युक्तार्थमर्थस्तुतिमयं मया / नीतं द]शापदेशानां समये सारतत्रताम् // 115 // कुरु चित्तार्जनं तूर्ण ......"भवति योषिताम् / ने यौवनसहायोऽयं तनये कायविक्रमः // 116 // तनुवल्लीवसन्तश्रीर्वदनेन्दुशरन्निशा / पयोधरोद्गमप्राउट् चपला यौवनद्युतिः // 117 // तारुण्ये तरले. सुभ्रूमद्भूभङ्गविभ्रमे / स्त्रीणां पीनस्तनाभोगा भोगा द्वित्रिदिनोत्सवः // 118 // अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रुवां ___कुचस्थलकुरङ्गकः पृथुनितम्बलीलाशिखी / न यौवनमदोदयश्चरति चारुकान्तिच्छटा ___ कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरम् // 119 // आलानमुन्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् / पलायते कामिगणेऽङ्गनानां विमर्दभीत्येव कुचाः पतन्ति // 120 // युवतितटिनीप्रावृट्कालः सपीनपयोधरः कृतमदभरारम्भः कामी विलासशिखण्डिनाम् / मदनपवनालोल ................ .................... // 121 // 1 'शतं' इति पाठः. 2. 'नवयौवन-' इति पाठः. . . . .. . . . . .