________________ काव्यमाला। विक्रीय स्वगुणं निःस्वः स्वयं मांसमिव द्विजः / सद्यः पतति निःसत्त्वः पतितः केन पूज्यते // 88 // गुणिनां चित्तवैकल्याद्गुणा निर्गुणवाञ्छया / हृदयेष्वेव सीदन्ति विधवानामिव स्तनाः // 89 // विद्वद्भिः परिवारिताः सगुणतामायान्ति वित्तैर्नराः शूरत्वं सुभटैः कुलोन्नततरैः प्रख्यातसदशताम् / तस्माद्वित्तसमाश्रये गुणगणे वित्ते च नान्याश्रये वित्तं वित्तमनन्यचित्तनियताः संपन्निमित्तं नुमः // 90 // अम्लानमाल्याभरणाम्बरस्य वराङ्गनानन्दनमन्दिरस्य / नित्यप्रकाशोत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः // 91 // अशेषदोषापगमप्रकाशमित्रागमोत्साहमहोत्सवाहम् / विकासशोभां जनयत्यजत्रं धनं जनानां दिनमम्बुजानाम् // 92 // वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः सद्भिर्जन्तुरुपैति साधुपदवी किं वा बहु ब्रूमहे / वित्तेन व्रततीर्थसार्थसरणक्लेशाभियोगं विना तीर्यन्ते ततपातकव्यतिकरास्ते ब्रह्महत्यादयः // 93 // श्रूयतां यत्पुरा वृत्तं वाराणस्यां स्वयं मया / श्रुतं विश्रुतसत्त्वस्य चरितं गृहमेधिनः // 94 // तत्राभवद्गृहपतिर्धरातलधनाधिपः / द्विजन्मा श्रीधरो नाम महाब्धिरिव रत्नवान् // 95 // अर्थिकल्पतरोस्तस्य राजाहवरभोजनैः / अवारितमभूनेहे भोज्यसत्रं सदार्थिनाम् // 96 // तस्य विप्रसहस्रेषु भुञ्जानेषु सदा गृहे / लोके युधिष्ठिरकथा श्लथादरकथां ययौ // 97 // ततः कदाचिदाचारनिधेस्तस्य समाययौ / नियतात्मा यतिगेंहं ज्ञानात्मा नाम दिव्यधीः // 98 //