________________ काव्यमाला। मन्दपुण्यस्य जननी वात्सल्यजननी मम / सुचिरस्थायिना भद्रे शूलेन निधनं गता // 63 // विदितोऽयं प्रकारश्चेदभविष्यदसंशयः / तजनन्या वियोगो मे नाभविष्यद्विचेतसः // 64 // इत्युक्त्वा वञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ / पुरुषाकारसंदिग्धनिर्विषाणवृषोपमः // 65 // . नित्यं भोजनमैथुनप्रणयिनस्त्यक्तान्यकार्याः परं .. लोकेऽस्मिन्गलगर्तमात्रसुखिनः सन्त्येव शून्याशयाः / ये मेषप्रतिमाः क्षयोद्यतमतेः सर्वस्वहर्तुः क्षणादाप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कमङ्के शिरः // 66 // इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः / कूटपण्यैरसामान्यैस्तारुण्यमतिवाद्यते // 67 // असत्येनैव जीवन्ति वेश्याः सत्यविवर्जिताः / एताः सत्येन नश्यन्ति मद्येनेव कुलाङ्गनाः // 68 // सत्यं विनाशायं पराङ्गनानामसत्यसारा गणिकागणश्रीः / सत्येन वेश्या किल दृष्टसारा दरिद्रशाला इव कस्य सेव्याः // 69 दानेन नश्यति वणिश्यति सत्येन सर्वथा वेश्या / नश्यति विनयेन गुरुनश्यति कृपया च कायस्थः // 70 // वेश्याजनस्य कितवस्येव वञ्चनमायया / अहो वैदग्ध्यमित्युक्त्वा परोऽपि परितुष्यति // 71 // पुराहं पृथिवीमेतां भ्रान्त्वा जलधिमेखलाम् / प्राप्ता वेश्यास्पदं लोभात्पुरं पाटलिपुत्रकम् // 72 // कुट्टन्यस्तत्र सर्वज्ञा दृष्ट्वा मामल्पकौशलाम् / जहसुः सवनं येन ह्रीताहं मामिवाविशम् // 73 // ततस्तेनावमानेन गणेशायतनाग्रतः / स्थिता कृतोपवासाहमहंकारविवर्जिता // 74 //