________________ काव्यमाला। प्राप्ता पुनर्निजपदं तनुवीरशेषा क्षीणोऽपि देहमिव कस्त्यजति स्वदेशम् // 105 // सा सर्वदेशपरिशीलितवेषभाषा प्रभ्रष्टभूपतिसुताहमिति ब्रुवाणा / छिन्नाङ्गुलिर्दशनखण्डितनासिकाया लालाटनीलतिलकैर्विदिता ममैव // 106 // सा चेत्प्रकीर्णधनगेहनिधानसी ___ गृह्णाति लोभजननी जननीपदं ते / तत्कामिलोकसकलार्थसमृद्धिमतां ___ यत्नाद्विना सुतनु हस्तगतामवैहि // 10 // तस्मात्तामहमेव कूटकुटिलां गत्वा स्वयं त्वत्कृते ___ सर्वज्ञां सकलार्थसार्थसरणेः सिद्ध्यै समभ्यर्थये / किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया नास्त्यन्या गतिरित्युदीर्य हितकृत्तूर्ण ययौ नापितः // 10 // इति श्रीव्यासदासापराख्यक्षेमेन्द्र निर्मितायां समयमाटकायां चरितोपन्यासो नाम द्वितीयः समयः। तृतीयः समयः / अथ सर्वार्थजननी जननी वेशयोषिताम् / मित्रे स्वभावमलिनामानेतुं गन्तुमुद्यते // 1 // संकोचक्लेशसंजातां शूरतामिव रागिणाम् / आसन्नश्रीवियोगानां स्वापग्लानिरजायत // 2 // शनैर्दिनधने क्षीणे स्वल्पशेषाम्बरः परम् / अलम्बत क्षणं रागी संध्याधाम्नि दिनेश्वरः // 3 // संध्यया क्षिप्ररागिण्या निरस्तः परितापवान् / नीरोगः सागरजले चिक्षेप तपनस्तनुम् // 4 // . 1. 'रजनी' इति पाठः, 2. 'निरागः' इति पाठः.