________________ 2 समयः] . समयमातृका। सदा सुरेश्वरी गत्वा शतधारातटे चिरम् / . तिलवालुकदर्भाङ्का सा चक्रे पितृतर्पणम् // 29 // तत्र बन्धुरसाराख्यमश्वारोहं महाधनम् / तीर्थस्थिता सा जग्राह मत्स्यं बकवधूरिव // 30 // गृहं मुष्टया गृहीत्वेव चित्तग्रहणकोविदा / सर्वायव्ययकार्येषु सैव तस्याभवद्विभुः // 31 // मासेन सा गते तस्मिन्पञ्चतां बहुसंचये / तस्थौ पादाववष्टभ्य तस्यानुगमनोद्यता // 32 // तद्वान्धवैर्वार्यमाणा मिथ्यैवारब्धदुर्ग्रहा / धैर्यावष्टम्भगम्भीरमुवाचार्याङ्गनेव सा // 33 // कुले महति वैधव्यं वैधव्ये शीलविप्लवः / शीलभ्रंशे वियोगोऽयं वह्निना मम यास्यति // 34 // इत्युक्त्वा तीव्रसंकल्पनिश्चलाश्ममयीव सा। तद्वित्तावाप्तहर्षेण सत्त्वव्यक्तिमिवावहत् // 35 // ततस्तद्रविणस्वाम्यं राजादेशादवाप्य सा / प्रार्थिता राजपुरुषैस्तस्थौ लीलावलम्बिनी // 36 // अथाश्वशालादिविरं स्वीकृत्य रतिवाडवम् / सा चक्रे जीवलोकस्य स्वनामपरिवर्तनम् // 37 // तल्लाभसेवया नित्यं सा तस्य स्नानकोष्ठके / विलासस्खलितालापैर्दिविरस्याहरन्मनः // 38 // कृत्वा लुण्ठि दिवसमखिलं भूरिभूर्जप्रयोगै भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः / प्रातः स्नानव्यतिकरकलादम्भसंभावनाभू भौयं दाहं नयति दिविरः शान्तिमन्त लेन-॥ 39 // प्रवृद्धापरपुत्राथ दिविराराधनव्रता / निखिलं जीवलोकं सा विक्रीय धनमाददे // 40 // 1. माद्यं मद्यभवम्.