________________ 4 अङ्कः] कंसवधम् / 39 अपि च / अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्तरस्य / अपि कथमधुना दधातु शान्ति विषमशरज्वरतीव्रदेहदाहः // 38 // कृष्णः-(सुदामानं प्रति / ) सखे, किमाह विलासवती / सुदामा-आयुप्मन्, कथमसंभावना बहुधानुभूतस्वभावायामस्यां च विश्रम्भणीयवचनायाम् / विलासवती-न खल्वन्यथा कथयामि / यत इदानीं त्वाय प्रस्थिते / माला व्यालानुकारा परिमलबहुलस्निग्धचम्पा नु शम्पा पम्पाकम्पानिलोऽस्या मलयजनिलयाशीविषोद्गारधोरः / न स्यादस्या विभाव्यज्वरमिह कैतमस्योत्थकम्पानुकम्पा ___ झम्पासंपातजाग्रत्तुहिनकरहरिप्रोद्गमोत्रासभाजः // 39 // कृष्णः-सत्यम् / संभावितमेतत् / सा किल मां विना न क्षणं प्राणान्तामाङ्गी रक्षितुं क्षमा / न चन्द्रेण विना चान्द्री प्रभा भवितुमर्हति // 40 // (सुदामानं प्रति / स निःश्वासम् / ) सखे, अपि प्रयाणावसरे संभ्रमातिवेगेन गृहाद्वहिनिर्गच्छता मया न साधु संबोधिता प्रेयसीति परितप्यते मे हृदयम् / तथा हि / श्रुत्वा यान्तं कथमपि रहो लब्धमुत्कण्ठमाना यावद्यावत्किमपि गदितुं मां पुरः स्थातुमैच्छत् / तावत्तावन्नयनसलिलं संभृतं संवरीतुं ___ यातायातैरहह दयिता केवलं वञ्चितैव // 41 // अपि च / एकेनालोकयन्ती सभयमुभयतो ज्येष्ठदृष्टिप्रचार शून्येनानुव्रजन्ती प्रियमतिऋजुना लोचनेनापरेण / 1. 'कथमियं भावना' इति ख-पाठः. 2. 'कतरस्य' इति ख-पाठः. 3. 'तुहिनकरकर' इति क-पाठः.