________________ काव्यमाला। गर्गः-श्रुतं मया नातिचिरादेव गोकुलोपशल्यमुपेयुषा यत्किल धनुर्यज्ञोत्सवे कृष्णं सबलं मातुलः किल / निनीषुर्मथुरामेष क्रूरोऽप्यक्रूरमादिशत् // 18 // तालजङ्घः-सखे, यथादिष्टमनुष्ठीयताम् / अहमपि वृन्दावनपरिसर एवैनमनुसरामि / (इति निष्क्रम्य / ) तदेतद्वृन्दावनम् / अन्वेषयाम्येनम् / (इति परिक्रामति / ) (नेपथ्ये / ) रे रे ब्रजवासिनः, सावधाना भवत / नन्वयमनुपतति नेदीयानेव कोपाटोपातिवल्गद्विकटखुरपुटप्रस्फुटभूमिटष्ठा___ दुत्तिष्ठद्भिर्गरिष्ठैर्ब्रजजननयनान्यन्धयन्धूलिजालैः / कुर्वन्द्यामेष हेषारवशतबधिरां वालधिं प्रोडुनान शृंडावालान्तरालप्रणिहितकपिलक्रूरतारस्तुरंगः // 19 // तालजङ्घः-(सातङ्कम् / ) आः, किमेतत्स्यात् / न खलु सुरभिसैरभीसमृद्धे शिशुचलकर्णकर्णिकावकीर्णे / अतिचकितजनबजे व्रजेऽस्मिन्ननुपधिरेष तुरंगमप्रचारः // 20 // (पुनर्नेपथ्ये।) धावन्धीरं धरायां क्षणमथ विदधदौरितं धूतमूर्धा चञ्चन्यञ्चत्खुरापक्षणधरणिरजोधोरणीदुर्विभाव्यः / चित्रं चङ्क्रम्यमाणश्चिरमथ सहसा संभ्रमं बिभ्रदर्वा गर्वाग्गदिखर्वाद्विरुजति जनताः सर्वतः पर्वताभः // 21 // तालजङ्घः—(निपुणं निरूप्य / ) नूनमनेन महाराजनिर्दिष्टनाश्ववर्णिकाप्रच्छन्नमूर्तिना विविधमायावेषपटीयसा केशिना भवितव्यम् / (सहर्षम् / ) तदनेन सकलसुरासुरचक्रदुःसहपराक्रमेण तत्क्षणादेवास्मत्प्रतिपक्षः स. पक्षो व्यापादयिष्यते / साधु रे केशिन्, साधु / कृतकृत्योऽसि / यतः / 1. पुच्छम्. 2. 'चूला' इति क-पाठः. 3. गोमहिषीसंपन्ने. 4. सद्योजातवत्सव्याप्ते. 5. निश्छलः. 6. धौरितमश्वगतिविशेषः.