________________ .1 परिच्छेदः। सरखतीकण्ठाभरणम् / शायां कवेरपि सामाजिकत्यातीपारा / सहृदयश्चाषा का प्रीतिस्वादुर प्रयोजनम् / कीर्तिरदृष्टद्वारा वर्गफलेत्यदृष्टम् / यदाह-'कीर्ति स्वर्गफलामाहुः' इति / अङ्गिनः काव्यस्य प्रयोजनान्वाख्यानेनागभूतस्यास्य प्रयोजनसंबन्ध उक्तः। यद्यपि काव्यशब्दो दोषाभावादिविशिष्टावेव शब्दार्थों ब्रूते, तथापि लक्षणवा शब्दार्थमात्रे प्रयुक्तः / लक्षणाप्रयोजनं चाभिधेयानामुद्देशः / त्रिधा हि सास्त्रप्सरीरम् -'उद्देशः, लक्षणम् , परीक्षा चेति। उदाहरणव्याख्याप्रम्धः पर्षत्र परीक्षापर इत्यस्मद्गुरवः / प्रयोजनाभिसंबन्धपरादेवोद्देशो लभ्यत इति न विरोधः। अत एव दोषाधद्देशकमेण परिच्छेदाः / निर्दोषं दोषात्यन्ताभाववत् , अवयवैकदेशवर्तिना श्वित्रेणेव कामिनीशरीरस्य वर्णमात्रगतेनापि दोषेण काव्यवैरस्यनियमात् / अत एवामङ्गलप्रायाणामपि दोषाणां प्रथममुपादानम् / अयमेव हि प्राचः कवेापारो यद्दोषहानं नाम / गुणवदिति / भूम्नि प्रशंसायां वा मतुप् / अलंकृतमित्येव वक्तव्येऽलंकारैरिति प्रसिद्धालंकारपरिप्रहार्थम् / तथालंकारैरित्येव वाच्ये प्रसिद्धानामपि वक्ष्यमाणानामेवोपादा. नार्थमलंकृतपदम्।रसान्वितं रसेन नित्यसंबद्धम् / 'नास्त्येव तत्काव्यं यत्र परम्परयापि विभावादिपर्यवसानं न भवति इति काश्मीरिकाः / एतेबापाव्यलक्षणमपि कटाक्षितम् / ईदृशं काव्यं तत्कुर्वन् / कविरिति कोरपि लक्षणमिति / अथोद्देशक्रमेण दोषाणां सामान्यलक्षणं विभागं चाहदोषाः पदानां वाक्यानां वाक्यार्थानां च षोडश / हेयाः काव्ये कवीन्द्रर्ये तानेवादौ प्रचक्ष्महे // 3 // दोषाः पदानामिति / हेया इत्यनेन सामान्यलक्षणम् / ये हेयास्ते दोषा इत्यभिप्रायात् / अभिमतप्रतीतिव्यवधायकतया विघ्नभूतः शश्वत्काव्ये हेयतामासादयति स एव दोषः। अयमेवार्थः 'मुख्यार्थहतिर्दोषः' इति पदेनान्येषामभिमतः। स च पद-वाक्य-वाक्यार्थविषयतया पूर्व त्रिविधः / पदपूर्वकत्वाद्वाक्यस्य तत्पूर्वकत्वाद्वाक्यार्थस्य युक्तः क्रमः / वर्णमात्रदोषो नोल्लेखीत्युपेक्षितवान् / अवान्तरविभागे तु क्रियमाणे प्रत्येकं षोडशभिरुपाधिभिः संकुलमित्याह-षोडशेति / काव्यप्रकाशकारादिभिवानामधिकानामिहान्तर्भावः। अनन्तर्भावे तु दोषत्वमेव नास्तीत्यभिप्रायः, न तु देशीयरागन्यायेन खमतप्रकाशनम् / प्रतीतिव्यवधायकानां सर्वदा - सदूपत्वात् / उक्कमेवाभिसंधानम्-तानेवादाविति //