________________ 677 5 परिच्छेदः / ] सरखतीकण्ठामरणम् / .. [यन्मूञ्छिता न च श्रुतः कदम्बगन्धेन तद्गुणे पतितम् / इतरथा गर्जितशब्दो जीवेन विना न व्यतिक्रामेत् // ] * मरणं यथा'अज वि ताव एकं मामं वारेहि पिअसहि रुअंतिम् / कल्लिं उण तम्मि गए जह ण मरिस्सं ण रोइस्सम् 315 [अद्यापि तावदेकं मा मां वारय प्रियसखि रुदन्तीम् / / .. * कल्ये पुनस्तस्मिन् गते यदि न मरिष्यामि न रोष्यामि // ता इमा विप्रलम्भजन्मानो द्वादशापि प्रेमपुष्टिभूमयः संभोगेषु खानुरूपामेव प्रेमप्रकर्षभूमिकामास्कन्दयन्ति // नायकेषु कथाव्यापी नायको यथा-- 'गुरोः शासनमत्येतुं न शशाक स राघवः / यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः // 346 // प्रतिनायको यथा'जेतारं लोकपालानां खमुखरर्चितेश्वरम् / रामस्तुलितकैलासमरातिं बह्वमन्यत // 347 // ' उपनायको यथा'स हत्वा वालिनं वीरं तत्पदे चिरकाशिते / धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् // 348 // 1. 'अज्जं पि' क.ख. गाथासप्त०. 2. 'मासं' क.ख. 3. 'वारेह' क., 'धारेह' ख. 4. पहिऊण' क.ख., 'जहण मुभा ताण रोइस्सम्' गाथासप्त०. अत्रत्यसाहित्याचार्यभट्टमथुरानाथशास्त्रिविरचितासु. छायाासु तु-'अव तावदेकं मा रुदती निवारयस्खालि / कल्ये गते तु तस्मिन् न हि रोदिष्यामि यदि न मृता // '. 5. 'तैर्मुखैः' क. 6. वीरः' इति S. P. Pandit M. A. संपादिते रघुवंशे.