________________ 5 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 649 उच्चारणार्थत्वे कुरुते विलापं यथा'पुहवी होहिइ पई बहुपुरिसविसेसचंचला राअसिरी / कह ता महच्चिअ इमं णीसामण्णं उवैठिअं वेहन्वम् // 269 // " [पृथिव्या भविष्यति पतिर्बहुपुरुषविशेषचञ्चला राज्यलक्ष्मीः / कथं तन्ममैवेदं निःसामान्यमुपस्थितं वैधव्यम् // ] अत्र रामदुःखेन विलपन्ती सीतेदेमुच्चरति // अवस्थापनार्थे कुरुते साहसे मनो यथा'ईयमेत्य पतङ्गवर्मना पुनरकाश्रयिणी भवामि ते / चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलुप्यसे दिवि // 270 // ' अत्र रतेः कामशोकेन मरणसाहसे मनोऽवस्थाप्यते // अभ्यञ्जनार्थत्वे करोति चित्तं दुःखेन यथा'दलति हृदयं गाढोद्वेगं द्विधा तु नै भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् / ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् // 271 // ' : अत्र रामादेर्दुःखेन चित्तमभ्यज्यते // संभोगनिरुक्तिषु प्रथमानुरागानन्तरे पालनार्थो यथा- .. .... 'दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते / 1. 'होइहि' क.ख.ग., 'होहिह' सेतुबन्धे, 'होइ' घ. 2. 'महं चिम' सेतुबन्धे. 3. 'उभत्थिअं' सेतुबन्धे, 'उअट्ठिअं' ग. 4. 'अत्र प्रवासदुःखेन' क.ख. 5. 'सीता बिलपन्ती' क.ख., सीता' ग. नास्ति. 6. 'अवस्थापनार्थत्वे क.ख.म. 7. 'महमेत्य' मुद्रितकुमारसंभवे. 8. 'विलोभ्यसे' मुद्रितकुमारसंभवे, ख. 9. 'शोकोमाई' मुद्रित उत्तररामचरिते. 10. न तु मियते' क.ख. ११.'बामादेः' ग.प.१२. पासनाच.