________________ 648 काव्यमाला / अत्र दूरस्थयोरिवान्तिकस्थयोरपि संनिकर्षाभावात्प्रवासो भवति // उत्कण्ठादिभिश्चेतो वासयति यथा 'आलोअंत दिसाओ ससंत जंभंत गंत रोअन्त / मुंज्झंत पंडंत हसंत पहिअ किं ते पउत्थेण // 266 // [आलोकयन् दिशः श्वसन् जृम्भमाणो गायन रुदन् / ____मुह्यन् पतन् हसन् पथिक किं तेन प्रोषितेन // ] अत्रोत्कण्ठादिमिर्वासिते चेतसि शून्यावलोकनादयोऽनुभावा जायन्ते। प्रमापयति यथा- . 'संजीवणोसहिम्मि॑िव सुअस्स रक्खइ अमण्णवावारा / सासू णवम्भदंसणकंठागअजीविअं सोण्हम् // 267 // ' [संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा / श्वश्रूनवाभ्रदर्शनकण्ठागतजीवितां स्नुषाम् // ] अत्र प्रसादं करोतीत्यादिवत्प्रमापणोपक्रमोऽपि प्रमापणमुच्यते // करुणे करोते तोपादनार्थत्वे कुरुते मूर्छा यथा'विअलिअविओअविअणं तक्खणपब्भट्टराममरणाआसम् / जणअतणआइ णवरं लद्धं मुच्छाणिमीलिअच्छीअ सुहं 268' विगलितवियोगवेदनं तत्क्षणप्रभ्रष्टराममरणायासम् / जनकतनयया केवलं लब्धं मूर्छानिमीलिताझ्या सुखम् // ] अत्र सीतायाः पतिशोकप्रकर्षेणाभूती मूर्योत्पद्यते // १.मालोअन्ति' क.ख. 2. 'जन्मन्त' (1) गाथासप्त.. 3. 'मुच्छन्त' गाथासप्त.. 4. पडन्त खलन्त' घ.५. उत्कण्ठादिनिर्वासिते' क.६. संजीवणोसहम्मिव' गाथासप्त०. 7. पिमस्स' क.स. 8. 'करोतेरनुभूतोपादानार्थत्वे' क.ख., 'करोतेरभूतोत्पादनार्थत्वे' घ. 1. विसरिभ विओभदुक्खं' सेतुबन्धे पाठः., 'विस्मृतवियोगदुःखं' इति च्छाया च. 10. 'पभठ्ठ' सेतुबन्ध, 'पम्बठ्ठ' क., पम्हब्ब' ग. 11. 'प्रकर्षेण भूता' क