________________ 5 परिच्छेदः / ] सरखतीकण्ठाभरणम्। 561 प्रलम्भेत्यत्र यदि वा वचनामात्रवाचिनि / विना समासे चतुराश्चतुरोत्रियुञ्जते // 63 // विविधश्च विरुद्धश्च व्याविद्धश्च क्रमेण सः। . विनिषिद्धश्च पूर्वानुरागादिषु विषज्यते // 64 // पूर्वानुरागे विविधं वचनं वीडितादिभिः। माने विरुद्धं तत्प्राहुः पुनायितादिभिः // 65 // व्याविद्धं दीर्घकालत्वात्प्रवासे तत्प्रेतीयते / विनिषिद्धं तु करुणे करुणत्वेन गीयते // 66 // रागोऽनु सह पश्चाद्वानुरूपोऽनुगतोऽपि वा। यूनोरपूर्वः पूर्वानुरागशब्देन शब्द्यते // 67 // ' राजते रञ्जतेर्वापि रागः करणभावयोः। घान्यत्कारके भावे नलोपेन नियम्यते // 68 // मान्यते प्रेयसा येन यं प्रियत्वेन मन्यते / मनुते वा मिमीते वा प्रेममानः स कथ्यते // 69 // महाभाष्यकृतः कोऽसावनुमान इति स्मृतेः। ल्युडन्तोऽपि न पुंलिङ्गो मानशब्दः प्रदुष्यति // 7 // यत्राङ्गना युवानश्च वसते न वसन्ति च / स प्रवासः प्रशब्देन प्रतीपार्थेन कथ्यते // 71 // चित्तोत्कण्ठादिभिश्वेतो भृशं वासयतीह यः। प्रवासयति वा यूनः स प्रवासो निरुच्यते // 72 // .. . : 1. प्रलभेत्यत्र' घ.. 2. विशब्देन. 3. 'न्प्रयुञ्जते' ख. 4. पूर्वानुरागप्रवासकरुणाख्येषु. 5. वञ्चनम् 6. 'करुणः' ख., 'किरणे' ग. 7. 'करुणभावयोः ख. 80 'घजापि करणे भाके घ., 'घान्यकारके भावे' क. 9, 'चिन्तोत्कण्ठादिभिश्वेतो' क.ख.. : 36 स. क.