________________ 3 परिच्छेदः।] सरखतीकण्ठाभरणम् / व्यत्यय इति / वस्तुस्थितिविपर्यासवचनं परिवृत्तिरिति स्फुटमेव लक्षणम् // सा त्रिधा व्यत्ययवती तथा विनिमयात्मिका / * तृतीया चोभयवती निर्दिष्टा काव्यसूरिभिः // 30 // सा त्रिधा-एकस्थानस्थितस्य वस्तुनः स्थानान्तरप्राप्तिवचनेन, दानप्रतिदानवचनेन, उभयवचनेन वा / तदाह-सा विधेति // सर्वत्र मुख्यवृत्त्या गौणवृत्तिव्यपाश्रयेण वा तथाभावोक्तिरिति षट्प्रकारत्वं दर्शयतित्रिधापि चासौ मुख्यामुख्यभेदाहिधाभूय षोढा संपद्यते / तासु व्यत्ययवती मुख्या यथा'कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः // 78 // " अत्र यत्कुमुदवनादीनामपश्रीकत्वादिकं यच्चाम्भोजखण्डादीनां श्रीमत्त्वादिकं मुख्यमेव प्रातरुपलभ्यते, सेयं व्यत्ययवती मुख्या नाम परिवृत्तिः // त्रिधापि चासाविति / कुमुदवनमिति / कुमुदवनादुलुकाद्धिमरश्मेः श्रीमत्त्वं प्रीतिरुदयश्चापसृतानि प्राप्तानि पुनरम्भोजखण्डचक्रवाकीहिमांशूनामिति व्यक्तो व्यत्ययः। मुख्यत्वं ग्रन्थ एव व्यक्तम् // व्यत्ययवत्यमुख्या यथा- 'जो तीअ अहरराओ रति उचासिओ पिअअमेण / सोच्चिअ दीसइ गोसे सवत्तिणअणेसु सङ्कन्तो // 79 // " [यस्तस्सा अधररागो रात्रावुद्वासितः प्रियतमेन / . . स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः // ] अत्र प्रियतमेन रात्रावुद्वासितस्याधररागस्येयं सपत्नीलोचनेषु संक्रान्तिः //