________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 345 . पूर्वेषां संभवलक्षणमुपन्यस्य दूषयति द्रोणस्य संभवः खार्या शते पञ्चाशतो यथा / * तथान्ये संभवं प्राहुः सोऽनुमानान्न भिद्यते // 26 // भिद्यते तु यद्यनिश्चयः स्यात् / द्रोणस्येति / समुदायज्ञानादेकदेशज्ञानसंभव इति प्राच्यानामभिप्रायः / तथाच समुदायस्य समुदायिव्याप्तत्वादियं खारी द्रोणवती खारीत्वादिति सुलभम् / अनुमान एवास्यान्तर्भाव इत्यर्थः / कथं तर्हि तवापि संभवो भिद्यते सामग्री कार्यव्याप्तेति तत्राप्यनुमानमेव भविष्यतीत्यत आह-भिद्यत इति / नहि सामग्री दृष्टा यतः कार्यमनुमीयते, किंतु प्रभूतकारणदर्शनेन कार्यस्य ज्ञानमन्यदेवोत्पद्यत इति वक्तव्यम् / तथा चास्माकं दर्शने युक्तः पृथग्भावः // यस्तूदाहरणविशेषं न प्रतिसंधत्ते तं बोधयितुमुदाहरणान्तरमाहयथा'रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् / त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति // 71 // ' अत्र यथा खार्यां द्रोणः शते पञ्चाशदिति नियमो नैवं विप्रलम्भेऽलकानामकल्पनमनञ्जनमक्ष्णोर्मधुनो वा प्रत्यादेशः, सुहृदुदन्तलाभारम्भे वा नयनस्पन्दनानि, संभाव्यन्ते च प्रभूतकारणलोकादित्येषोऽपि विधिरूप एव संभव इति // रूद्धापाङ्गेत्यादि / एवं विश्लेषदुःखेन कर्शिता यथाऽचेतनामप्यलकानां करुणोत्पन्नैव लक्ष्यते / तस्मादियं मा जलधरं द्राक्षीदिति निसर्गचपलस्यापाङ्गस्य प्रसरमवरुन्धन्ति / स्नेहपदेन नयनाञ्जनयोरनुपधिरनुबन्धो व्यज्यते / तेन मिथो मैत्रीयोग्यत्वम् / तेन तन्नयनादन्यत्र नाञ्जनं कान्तिमाप्नोतीति कोऽपि लावण्यप्रकर्षस्तथाभूतस्याप्यञ्जनस्य त्यागे यदेकतानतया नात्मानमपि प्रतिसंधातुं समर्थेति व्यनक्ति / एवं संपदान्तरेष्वपि खरसोऽनुसंधेयः। विप्रलम्भरूपकारणालोकाचोपरि