________________ 2 परिच्छेदः / ] . सरखतीकण्ठाभरणम् / 259 स चाव्यवहितो व्यस्तः समस्त उभयः पुनः / उभयं चक्रवालं च गर्भश्चैवाभिधीयते // 103 // स चेत्य क्तव्यवहितसमुच्चये चकारः / लाटानुप्रासः सामान्यतो द्विधाअव्यवहितः, व्यवहितश्च / अनावृत्तशब्दानन्तरितोऽव्यवहितः, तदन्तरितश्च व्यवहितः / तयोरव्यवहितः षोढा भवति / व्यस्तः समस्तो द्वावुभयाविति तावच्चत्वारः / तत्रोभयद्वयं द्विप्रकारकमिति सामान्यविशेषभावाभ्यां षड्भेदा व्याख्येयाः। उभयः पुनरिति / पुनःशब्दो व्यावृत्तौ / पूर्वस्मादन्य एवायमेकशब्दाभिलष्य इत्यर्थः / आद्योभयद्वयमग्रे वक्ष्यते // यस्तु व्यवहितो नाम नेयता तस्य शक्यते / कर्तुमेकादिगणना पदवृत्त्यादिभङ्गिभिः // 104 // द्वितीयं तु चक्रवाल गर्भश्चेत्युक्तं व्यवहितस्य तर्हि कियन्तो भेदा अत आहयस्त्विति / तेन बहुभावावान्तरविशेषतया नायं समशीर्षिकया गणित इत्यर्थः // तेष्वव्यवहितभेदेषु व्यस्तो यथा'उअहिस्स जसेण जसं धीरं धीरेण गरुइआइ वि गरुअम् / रामो ठिएअ वि ठिइं भणइ रवेण अखं समुप्फुन्दन्तो // 240 // ' [उदधेर्यशसा यशो धैर्य धैर्येण गुरुतयापि गुरुताम् / रामः स्थित्यापि स्थिति भणति रवेण च रवं समभिकामन् // ] अत्राव्ययानां द्योतकादित्वादिवादिभिर्व्यवधानं नाश्रीयते। न हीवादेः प्रकृतेऽपि पृथक्पदत्वमस्ति / यद्येवमिदमिहोदाहरणं युज्यते 'त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव / त्वन्मूर्तिरिव मूर्तिस्ते स्वमिव त्वं कृशोदरि // 241 // इति / अस्त्येवैतत् / किं तु यथा-'अमृतममृतं चन्द्रश्चन्द्रः-' इत्यादिकमभेदेऽपि भेदोपचारान्नामद्विरुक्तिस्तथेयमित्युत्प्रेक्षते // तेविति / द्विरुक्तशब्दरूपेषु पूर्वपरयो.कमपि समासान्तर्गतमिति व्यस्तः / एतेन समस्तादयो व्याख्याताः / धैर्यगुरुतास्थितिगाम्भीर्यानुनिष्पादी वागनुभावो रसपूर्णकुम्भोच्छलनन्यायेन साक्षादिव तत्तत्प्रकर्षमर्पयन् शोभाविकासहेतुः / .