________________ 248 - काव्यमाला / एकवर्णावृत्तेरिति / वावृत्ती हि कदाचिदेकवर्णावृत्तिरपि संदर्मव्यापिनी संभाव्यते। तस्यां प्रतीयमानायामेवान्तरान्तरा नानाजातीये वर्णावृत्तिचित्रशोभादायिनी विचित्रानुप्रास इत्युच्यते / तथा हि / प्रकृतोदाहरणे संदर्भसमाप्ति यावदावर्तमाने एव चकारे काश्चन काञ्चेति लयवलदित्यादिषु ककारलकाराद्यनुप्रासोद्भटभावेनव वर्णावृत्तेयंग्भाव इव प्रकाशते / चारी संचरणप्रकारः / सा भौमी आकाशी च / चञ्चुरो मनोहरः / चञ्चरीको भ्रमरः // - अन्ये पुनरन्यथा चित्रविचित्रयोर्लक्षणं व्याचक्षते। तत्र यमकच्छायानुकारी चित्रः। स एव वर्णानुप्रासवान्विचित्र इति। तत्र चित्रो यथा'सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि खच्छन्दकन्दद्रुहि / शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरातेजसि कथं पान्थ व्रजञ्जीवसि // 214 // अन्ये पुनरिति / विभिन्नार्थैकरूपत्वं स्थानविभागालम्बनं व्यपेताव्यपेतभावश्च यमकच्छायावर्णानुप्रासवानिति अतिशायने मतुप् / सर्वाशारुधीत्यादौ विप्रभृतीनां विभिन्नार्थकरूपाणां व्यपेतानामेव पादमध्यान्तयोरवस्थितिः / एवमव्यपेतमप्युन्नेयम् / नात्र वर्णानुप्रास उत्कट इति विचित्राद्भेदः // विचित्रो यथा'उद्यद्दर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि / च्योतद्विप्लषि चन्द्ररुङ्मुषि सखे हंसद्विषि प्रावृषि / मा मुञ्चोच्चकुचान्तसनतगलवाष्पाकुलां बालिका काले कालकरालनीलजलदव्यालुप्तभाखत्त्विषि // 215 // अत एवोत्तरत्र स्फुटवर्णानुप्रासमुदाहरति // वर्णावृत्तिरनुप्रास इति यः कृतलक्षणः। सोऽयं द्वादशधा भेदैः प्रविभज्य प्रदर्शितः // 92 // तेऽमी शुद्धवर्णा वृत्तिप्रकाराः षत्रिंशल्लक्षिताः, सांप्रतं द्वादशतापन्नवर्णावृत्तयो लक्ष्यन्त इत्याह-वर्णावृत्तिरनुप्रास इति / द्वादशधेति वीप्सा द्रष्टव्या //