________________ 2 परिच्छेदः। सरखतीकण्ठाभरणम् / 241 अनुस्वारपुरोवर्तीति / अनुखारखरूपतदादेशावनुखारपदेन गृह्यते / तेन शमितहासेत्यादावनुखाराभावेऽपि न लक्षणमुदाहरणम् // निष्ठुरा यथा खाश्लिष्टादिजन्मानं नेत्रार्चिःप्Yष्टमन्मथम् / स्तौमि ब्यक्षं धुषज्येष्ठं दैत्यश्रेण्यर्चिताशिकम् // 19 // सैषा प्रायः संयोगभूयस्त्वेनोत्पद्यते // स्वाङ्गेति / दिवि सीदन्तीति घुषदो देवाः / सुषामादित्वात्षत्वम् / अत्रैकान्तरिताः संयोगाः संदर्भव्यापकाः प्रतीयन्ते। सोऽयमस्याः संयुज्यमानाविशेषेऽपि वृत्त्यन्तराद्विशेषो निष्ठुराद्वैपरीयेन श्लेषोदाहरणं सुगमम् // श्लथा यथा'दयितजनविरहविगलितनयनोदकपीतहरिणमदतिलकम् / वदनमपगतमृगमदशशिकरणिं वहति कोलहशः // 195 // ' सेयं प्रायो व्यञ्जना नाम संयोगेन जन्यले // करमिः सादृश्यम् // . कठोरा यथा_ 'निसर्गनिर्गतानर्धघर्घरध्वनिहास्तिकम् / . चक्रे चक्रं युधि क्रामन्नलर्कः कर्कशार्करुक् // 196 // ' सैयर माया कवरेशादिसंबोमगादत्तपते / सैषा प्रायः कण्व्येति / कण्ठ्यरेफयोः क्वचिदन्यस्याप्यादिपदोपात्तस्य . संयोगोऽवसेयः॥ कोमला यथा- 'दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते / रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः॥१९७ // सेयं रेफणकाराद्यसंयुक्तकोमलवर्णविरचनया निष्पद्यते / / 16 स० क०