________________ 238 - काव्यमाला। संयोगो द्विविधः-सजातीयेन, अन्येन च / आद्यस्त्रिविधः-खान्तसरूपतदन्यसंयोगभेदात् / एते यथाक्रमं वृत्तित्रयं प्रयोजयन्तीत्याह-वान्त्येत्यादि / शिजाना मधुरं शब्दायमानाः / मञ्जीरा नूपुराः / अत्र पूर्वार्धे 'स्वान्त्यसंयोगिनौ चव!, उत्तरार्धे तु कवर्गाविति // सरूपसंयोगिग्रथितौण्ड्री यथा 'सल्लतापल्लवोल्लासी चित्तवि(वृ)त्तहरो नृणाम् / मज्जतीजलसज्जासु नदीषु मलयानिलः // 188 // सन्तः कमनीया लतानां पल्लवास्तदुल्लासनमात्रप्रवीणतया तीव्रताव्यतिरेकः / अत एव नृणां विदग्धमिथुनानां चित्तमेव सर्ववभूतं वित्तं हरतीति / इज्जला निचुलास्तैः सज्जाः सन्नद्धाः / निचुलनिकुञ्जसन्नद्धनदीमज्जनेन शीतलत्वमुन्मीलितम् // असरूपसंयोगग्रथिता पौण्ड्री यथा 'अस्तमस्तकपर्यस्तसमस्ताकौशुसंस्तरा / पीनस्तनस्थिता ताम्रकम्रवस्त्रेव वारुणी // 189 // ' अस्तोऽस्ताचलः / कनं कमनीयम् // . अकठोराक्षरादानं नातिनिर्वहणैषिणः / अशैथिल्यं च सत्कर्तुं वृत्त्यनुप्रासमीशते // 81 // वृत्त्यनुप्रासरसिकस्य कवेः प्रसजमानं दोषमपाकर्तुं शिक्षामाह-अकठोरेति। तदुक्तम्-‘परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषम् / रचयेदथागतिः स्यात्तत्रापि ह्रादयो हेषाः // ' अतिनिर्वाहे व्यक्तमेव वैरस्यम् / तदुक्तम्-'सर्व एवानुप्रासाः प्रायेणे'त्यादि / कोमलमात्रवनिर्वहणे तु शैथिल्यसंभावनमिति // क्वचिदस्ति कचिनास्ति कचिदस्ति न चास्ति च / . वर्णानुप्रास एषा तु सर्वतोऽस्तीति भिद्यते // 82 // नन्वनुप्रासाद् वृत्तीनां को विशेष इत्यत आह–क्वचिदिति / कचिदवत्तिभागे चरणाद्यात्मके भवत्येव / क्वचित्पुनरंशभेदेन भवति न भवति च / तावतैव तस्यालंकारत्वम् / वृत्तिशरीरव्यापकतया निरूप्रमाणस्तु वर्गान्तोऽन्य एव / अयं वर्णानुप्रासाद्वृत्त्यनुप्रास इत्यर्थः //