________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 221 नाभिरातिभिः पक्षिविशेषर्मिश्रितं करम्बितम् / न च्युतं धाम तेजो यस्य तम् / प्रतीताः प्रत्यागताः शिखिनो मयूरास्तैश्चरितवनं भ्रान्ततीरकाननं समुद्रं पश्येति वाक्यान्तरवर्तिक्रियया संबन्ध इति द्वितीयः श्लोकार्थः // अव्यपेतभेदे आद्यस्य पुनरभ्यासो यथा'समान यासमानया स मानया समानया / समानयासमानया समानयासमानया // 151 // समानेति / हे समान सखे, यासमानया अविनयवतीनां धुरि गणनीयया अनया समानया समानो यासः प्रयत्नो मान ईर्ष्यारोषस्तो समानौ यस्यास्तया, तथा समानया चित्तानुस्मृतिसारूप्यं भजमानया पूजासहितया असमानया अनुपमया स त्वं मा मां समानय संगमयति मन्मथोन्मादाविष्टस्य कस्यचिद्वयस्यस्य प्रार्थना // ___एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः। तत्रेण यत्स शब्दज्ञैः श्लेष इत्यभिशब्दितः // 68 // बन्धावृत्तिसामान्याद्यमकानन्तरं श्लेषं लक्षयति–एकरूपेणेति / अर्थभेदेन शब्दा भिद्यन्त इति नये कथमेकेन वाक्येन द्वयोरुक्तिरित्यत आह-तत्रेणेति / श्लेषो हि संमेदलक्षणः / स चात्र भिन्नानामपि शब्दानामुच्चारणसाम्येन प्रवर्तते / अनेकसंबन्धानामैकरूप्येण वर्तनं तन्त्रमित्युच्यते // प्रकृतिप्रत्ययोत्थी द्वौ विभक्तिवचनाश्रयौ / पदभाषोद्भवौ चेति शब्दश्लेषा भवन्ति षट् // 69 // द्वयोरिति संख्या न विवक्षिता, त्रिप्रभृतीनामपि.श्लेषसंभवात् / विभागवाक्ये विभक्तीनां साक्षादुपादानात्प्रत्ययपदं तदन्यपरं, विशेषशोभाकरत्वं च विशेषोपादानप्रयोजनम् // तेषु प्रकृति श्लेषो यथा 'आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् / .भयकृद्भपते बाहुर्द्विषां च सुहृदां च ते // 15 // ' अत्र कीर्तिनुदित्यत्र नौति-नुदत्योर्भयकृदित्यत्र करोति-कृन्तत्योः प्रकृत्योः किपि तुल्यं रूपमिति प्रकृतिश्लेषोऽयम् //