________________ 190 काव्यमाला / परदुर्गग्रहणादौ महाननुवन्धो दृष्टः / स इह प्रस्तुतायां विरहवतीसंतापलक्षणायां प्रवृत्तौ लक्ष्यत इत्येकलक्षणाव्यवधानेनेयं लक्षणा / एवं लक्षणाद्वयव्यवधानेनापि भवतीत्याह-ते चेति / श्रावणादयः स्वधर्मसंपदो निरन्तरवर्षणादेः स्वार्थाविनाभावेन लक्षितायाः प्रत्यासन्ना सदृशी तेषां लोचनादीनां धर्मसंपदश्रुप्रभावादिलक्षणा लक्ष्यत इति द्वितीया लक्षणा / तत्पुरःसरां तृतीयामाह-असावसाविति / एवं लक्षणात्रयपूर्वापि लक्षणा बोद्धव्येत्याह-कमितरीति / स्नेहप्रतीत्या तु विभावादिसंवलितया रसो व्यज्यते, न तु लक्ष्यत इत्यन्यत्र विस्तरः। कस्याः पुनः स्वधर्मसंपदः प्रत्यासन्ना का तद्धर्मसंपदित्यतो विवेचयति-तत्रेति / . यदि श्रावणादिपदेषु समुदायलक्षणा न स्यात्तदा मासानुपक्रम्य ऋतूनामभिधाने प्रक्रमभेदो भवेत् ! न भवेच्च तत्तदृतुप्रतीत ऋतुसंपत्प्रतीतिः क्वचिदिति युक्तव समुदायलक्षणा / एताभ्यामिति / प्रत्येक न तु पदद्वये लक्षणा संभवति। विभक्तिश्रुत्येति / सप्तमीप्रथमाविभक्तिभ्यामाधाराधेयभावः स्वशक्त्या प्रतिपाद्यते तदनुपपत्त्यार्थान्तरलक्षणा प्रादुर्भवति / एवं चैत्रवैशाखसमुदायात्मनो वसन्तस्योत्तरावयवो वैशाखस्तद्वाचकेऽपि माधवपदे समुदायलक्षणाद्वारेण लक्षणा भवति / प्रशंसावचनस्यापीति / गीकृतसारूप्या हि व्याघ्रादय उपमेयवाचिभिः समस्यन्ते / तच्च सारूप्यं प्रकर्षलक्षणमेवेति प्रशंसापरत्वे स्थितेनाभिधेयमप्रतीत्यसारूप्यं वा रूपान्तरं वा प्रत्येतुं न शक्यत इत्यभिधेयप्रतीत्यनुनिष्पादिनी घण्टानुस्वानसोदरा स्वधर्मसंपद्यथोक्ता प्रतीयते / स्वने किल शरदाकाशकुसुमहंसादिका खसंपद्विस्तार्यते / न मुखचन्द्रादिवत्सुखासिकातिलवनयोः सादृश्यप्रतीतिर्न च तदभिधीयमानं किंचिदत्रास्तीति पृच्छति-का पुनरिति / मा भूत्तथा प्रसिद्धिः कवेरभिप्रायारूढा तु प्रतीयत इत्युत्तरमाह-येयमिति / न स्नेहो नाम द्वयोरेकः कश्चिदस्ति न चानभिधीयमानमपि सादृश्यं शब्दसामान्यमाश्रयत इत्यतः प्रकारान्तरमाह-अभिसारिकाणां चेति / कथमेतदवगतमित्यत आह-यदित्थमिति / ननु कमलिनीशब्दस्यात्र बहुमानगोचरता प्रतिपादिता, न तु तिलवनस्येत्यत आह-अत एवेति / उपमानोपमेययोर्द्वयोरपि कामिनीबहुमानगोचरतां वितरन्ती शिशिरेण सांप्रतं तिलवाटिकालवनमपि वर्तत इत्यभिप्रैतीति भावः / 'मुखमधु शरीरस्य' इत्यादिन्यायेन मुखशब्दः प्राधान्य लक्षयति, ततो मुखपङ्कजसरसि शिशिर इति तद्भावापत्त्या हेमन्तस्यापि ऋतुषु प्रथमतया प्राधान्यमेव द्योतितमिति / तदुक्तम्-'पडिकम्मदूइपेसणमाणग्गहणेसुभासुरपहुय्यन्तो / हेमन्तिओ सुहाअइ मलिणमिअङ्को वि कामिणीणयओसो // '