________________ 170 काव्यमाला। संवृतिमुद्रा यथा 'मणिरत्नं प्रसेनस्य तच्चानार्येण विष्णुना / . लब्धं येनाद्ययोगेन तेन किं कीर्तितेन वः // 48 // .. अत्र 'कथापि खलु पापानामलमश्रेयसे यतः', ततः किं तेन वः कीर्तितेन' इति साभिप्रायसंवृतिकरणादियं संवृतिमुद्रा // विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः। प्रतीयते विशिष्टोऽर्थः सोक्तिरत्राभिधीयते // 42 // विधीति / उक्तिरभिधा / सा द्वयी भावाभावविषयत्वात् / तर्हि गोरपत्यमयं गौरित्यतः को भेद इत्याशय विधिद्वारेण वेत्यादि / भावज्ञानं विधिरभावज्ञानं निषेधः / लोके गृहीतव्युत्पत्तिबलेन भावाभावान्यतरसंवित्सरणिमारुह्य काव्यैकगोचरे रसाद्यात्मनि पर्यवस्यन्ती भवत्युक्तिरलंकार इति भावः // सोऽयं भावादिप्रपञ्चेन षोढा विधिः प्रथत इत्याह विधेरथ निषेधात्स्यादधिकाराद्विकल्पतः। नियमात्परिसंख्याया उपाधेः सेह षड्विधा // 43 // विधेरिति / उपाधिर्विशेषणम् / विध्यधिकारौ शुद्धभावभेदी / निषेधनियमौ शुद्धप्रतिषेधभेदौ / विकल्पपरिसंख्ये संकीर्णभेदाविति / तत्राप्राप्तप्रापणो विधिः। प्रसक्तप्रतिषेधो निषेधः। क्रियाफलसंवन्धोऽधिकारः। तुल्यकक्षयोरेकबाधेनान्यसंबन्धो विकल्पः / व्यावृत्तिफलको विधिनियमः। शेषविधिनिषेधनान्तरीयको विशेषनिषेधविधी परिसंख्या॥ तासु विध्युक्तिर्यथा- 'शुश्रूषख गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने' अत्राप्राप्तौ प्रापणवचनं विधिः // अप्राप्तौ प्रापणवचनमिति / अप्रवृत्तप्रवर्तनात्मको हि विधिः कथमितरापेक्षत्वे संगच्छते / अत एवोच्यते-'विघिरत्यन्तमप्राप्तौ' इति // . निषेधोक्तिर्यथा ‘भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः / '