________________ 149 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / .[मुग्धे ग्रहणकं गृहाण त्वं धारय मुद्रां निजे हस्ते / ...... निश्चयः सुन्दरि तवोपरि मम सुरतस्पृहास्ति // ] ........ सेयमपशब्दप्रयोगतोऽपभ्रष्टाप्यविद्वद्भिः श्रोत्रियाद्यैः प्रयुज्यत इत्य. पम्रष्टा जातिः / अस्या अपि चानुकरणे साधुत्वमिष्यते // - अपभ्रष्टेति / अत्र तवोपरि सुरतस्पृहास्तीत्यादिकापशब्दबहलत्वेनापभ्रष्टा स्पष्टैव / सा तु कथमलंकार इत्यत आह–सेयमिति / श्रोत्रियश्छान्दसः / आद्यपदेन बालादयः / सर्व एव हि लौकिकः पदार्थोऽभिनयकक्षामधिरूढः परित्यज्य ग्राम्यमभिमुखीभूतो विभावादिषु कथं नालंकारस्तदिदमुक्तं प्रयोगत इति / न चापशब्दानां दोषत्वमेवेति वाच्यम् / अनुकरणे तु सर्वेषामिति दोषसामान्यावलम्बिना गुणीभावेनास्य विषयीकृतत्वादिति // - नानावच्छिन्नजातिः काव्यशरीरे निविशत इति तदवच्छेदरूपां गतिमनन्तरं लक्षयति पद्यं गधं च मिश्रं च काव्यं यत्सा गतिः स्मृता / अाँचित्यादिभिः सापि वागलंकार इष्यते // 18 // पद्यमिति / पठितेः पदात्पदान्तरसंचारो गतिः। सा केनचिदौचित्योपनिपातिना संदर्भपरिमाणेन नियम्यते / ततस्तदप्युपचारेण गतिः / पठितिपरिमाणं च काव्यं समाश्रयत इति तदपि गतिस्तच पद्यादिभेदेन त्रिविधमिति संक्षेपः। अत एव गद्यबन्धे तु कैश्चिदृत्वमाश्रितं वृत्तं वर्तनमियत्तेति यावदिति / सर्वनामशब्दा हि कदाचिदुद्देश्यस्य लिङ्गमाश्रयन्ते कदाचित्प्रतिनिर्देश्यस्येति काव्ये यत्सा गतिरित्युक्तम् / तत्र पद्यं चतुष्पदीति न लक्षणमुल्लालमात्रादौ द्विपदपञ्चपदादिशरीरे तदभावात् / अपादः पदसंतानो गद्यमित्यपि न / अपादत्वं ह्यप्रत्यभिज्ञायमान. वृत्तभागत्वं, विवक्षातश्चतुष्पदीव्यतिरिक्तत्वं वा / आये वृत्तिगन्धिपद्यं न स्यात् / द्वितीये त्वतिप्रसङ्गः। तस्माच्छन्दोनियमवती काव्यम् , अतथाभूता तु गद्यमिति विभागः / गद्यपद्यात्मकं काव्यं मिश्रम् / तदस्या गतेरलंकारत्वमुपपादयतिअाँचित्यादिभिरिति // तत्रार्थोचितीमाह कश्चिद्गद्येन पद्येन कश्चिन्मिश्रेण शक्यते / कवितुं कश्चन द्वाभ्यां काव्येऽर्थः कश्चन त्रिभिः // 19 // 1. रतमूल्यम्. - - -