________________ 118 काव्यमाला / यत्परास्तस्यैवोपमानताप्रतीतिस्तथा चानेनेदं तुल्यमिति साधारणधर्मविधिरूपा कथमुपमेत्यत उक्तम्-तुल्यधर्माणां त्विति / नात्र वचनश्लेषतुल्यधर्मागमः, अपि तु तथा 'व्यवस्थितानामेव शब्दतन्त्रता' इति 'धर्मस्य प्रभवः' इत्यादिभिर्द्विवचनश्लेषैस्तथापि विषयोपहृत इति / यदि चेवादिमन्तरेण नोपमाप्रतीतिस्तर्हि प्रसिद्धमुपमोदाहरणं भज्यतेत्याह-यथेति / अग्रतश्चतुर्थपरिच्छेदे / अत्राप्युपमामनङ्गीकुर्वतो मतमाशङ्कते-नन्विति / इहापि चकाराभ्यां युगपत्पल्लवाधरयोरेकधर्मविधानस्य तुल्यत्वादिति देश्याभिप्रायः। उक्तयुक्त्या दूषयति-उच्यत इति / तर्हि प्रकृतोदाहरणे नास्त्येवोपमा, कथं वचनभेदस्य गुणीभाव उदाहियत इत्याह-योति / यद्यप्यभिधीयमानं नास्ति सादृश्यम् , तथापि प्रतीयमानोपमा व्यवह्रियतामित्यर्थः / शब्दमात्रसाम्यं श्लेषसंकीर्णमेवेत्युपेक्षितवान् / ननु यत्रोपमया काव्यव्यपदेशस्तत्र प्रतीयमानमपि सादृश्यमूरीक्रियते / यत्र त्वलंकारखभावव्यवस्थापितमेव काव्यं न तत्रापीत्याह-उपलक्षणमिति / प्रतिपक्ति वैरूप्यस्यालंकारान्तरसाधारण्यादुपमातोऽन्यत्रापि लिङ्गवचनमेदो दूषणमेव / तद्यथा 'मुखं पद्मम्' इति रूपके, 'मुखं पद्मं वा' इति संशये, 'न मुखं पद्ममेव' इत्यपह्नवे। एवमन्येऽपि / अत एव द्वे भिन्नलिङ्गवचने इत्यत्र नोपमाग्रहणम् / यद्येवं कथमुपमायामेव दूषणमुदाहियत इत्यत आह-केवलमिति / चिरंतनैर्हि भरतमुनिप्रभृतिभिर्द्व एव यमकोपमे शब्दानुगतालंकारत्वे नेष्टे / तत्प्रपञ्चनमात्रं तु पुनरन्यैरलंकारकारैः कृतमुपमायाः प्रभूतविषयतया प्राधान्याच्चोदाहृतमतिस्फुटं भवतीति संक्षेपः // ... यत्रोपमानधर्माः स्युर्नोपमेयेन संमिताः। ... तद्धीनोपममित्याहुस्तत्प्रसिद्धौ न दुष्यति // 121 // . - यथा'स मारुताकम्पितपीतवासा बिभ्रत्सलीलं शशिभासमन्जम् / यदुप्रवीरः प्रगृहीतशाङ्गः सेन्द्रायुधो मेघ इवाबभासे // 164 // अत्र सेन्द्रायुध इति कार्मुफमात्रस्योपादानं वासःशङ्खयोस्त्वनुपादानादूनोपमत्वम् / तत्रेन्दुविद्युतोरतिप्रसिद्धत्वाददोषत्वम् // . 1. भिहिं वचनश्लेष' इति स्यात्. 2. 'कार्मुकमात्रोपादानं' क; 'कार्मुकस्योपादा' ग.