________________ *1 परिच्छेदः / सरखतीकण्ठाभरणम् / सजातीयमित्यासक्तो नानन्दमलभत / कुन्दस्येति प्रहतम् , कौन्दमित्यप्रहतम् / बालत्वे बकुलकुसुमांनां न मधुप्रादुर्भाव इति एतत्काले रतिं न प्राप्तवानिति विधुर इत्यनेन व्यज्यते / कालान्तरेऽपि साले मधुनोऽसंभवादालम्बः प्रत्याशामात्रबन्धोऽपि न तस्यासीत् / आमोदप्रकर्षादन्तः क्षणं निपत्य रसमनासादयंल्लवङ्गमनुसरतीति लवमित्यनेन ध्वन्यते / एवमुत्तरार्धेऽपि पदखरसो गवेषणीयः / उक्तमेव विशेषमभिसंधाय व्याचष्टे-अत्रेति / छायौज्वल्यं कान्तिरित्येकार्थतया लोके प्रसिद्धं तदिह यथा शब्देषु संगच्छते तथा पूर्वाचार्यप्रसिद्धया विवेचनीयमित्यभिप्रायः // विकटाक्षरबन्धत्वमार्यैरौदार्यमुच्यते / यथा'आरोहत्यवनीरुहं प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते / अन्तर्घाम्यति कोटरस्य विलसत्यालम्बते वीरुधः . किं तद्यन्न करोति मारुतवशं यातः कृशानुर्वने // 82 // ' अत्र विकटाक्षरबन्धत्वे नृत्यद्भिरिव पदैर्यद्वाक्यरचना सा उदारता / / विकटेति / विकटरक्षरैर्बन्धो यस्य तस्य भावस्तत्त्वम् / अस्ति तावन्नृत्यन्तीव पदानीति सहृदयानां क्वचिदर्थे व्यवहारः / स च न निर्विषयो नाप्यस्य विशेष इति तत्प्रमाणकमेव गुणान्तरमवस्थितमितिः कश्चिद्व्याचष्टे / तथा तु न कथंचित्वरूपमुद्भिद्य दर्शितं भवति / अन्ये तु विसर्गानुप्रासादिग्रन्थिलत्वमनेनाभिमतमित्याहुः / तदपि न / औजित्याबहिभावप्रसङ्गात् / तस्मादिदमत्र वाच्यम् -विकटानि विशालानि / प्रभूतानीति यावत् / तथाभूतान्यक्षराणि दीर्घानुखारादिरूपाणि सहृदयसंवेदनीयानि / अत एव नृत्यतुल्यता / यथा हि-नृत्येङ्गानामङ्गुल्यादीनामाकुञ्चनप्रसारणक्रमेण रञ्जकत्वं तथात्रापि / तथाहि-आरोहतीत्यादौ प्रथमपादे आकारोकाराभ्यां प्रसारः / हत्यवेति संकोचः / नीरुह इतीकारविसर्गाभ्यां प्रसरणम् / नगैः स्पर्धत इति विसर्गसंध्यक्षरैर्विकाशः / द्वितीयपादेऽपि प्रसारणेनोपक्रम्यत इति नैव निर्वहणमन्तरान्तरवरोहक्रमो भवति / न चात्र यतीनां संनिवेशोऽभिमतः / मारुतवशं यात इत्यनेनोन्मादरोगगृहीत इति शब्दमूलानुस्खान