________________ काव्यमाला। - तत्र . गुणः सुश्लिष्टपदता श्लेष इत्यभिधीयते / यथा'उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् / तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः // 75 // अत्र भिन्नानामपि पदानामेकपदताप्रतिभासहेतुत्वेन संदर्भस्य सुश्लिष्टत्वादयं श्लेषो नाम शब्दगुणः // एवमिति / तदेवं दोषलक्षणे वृत्ते क्रमप्राप्ता गुणा लक्षयितव्याः / तदेवमोजःप्रसादादयो गुणाः / यमकादयस्त्वलंकारा इति पूर्वप्रसिद्धौ सत्यां विचार्यते / किमेषां मिथो भेदनिबन्धनम् , कथं चालंकारेभ्यो गुणानां पूर्वनिपातः, रसस्य हि दोषाभावादित्रयसंस्कृत एव पदलाभ इसस्ति पश्चाद्भावे निबन्धनमिति तत्राहअलंकृतमपीति / रसावलम्बिनो गुणाः, शब्दार्थावलम्बिनस्त्वलंकारा इति काश्मीरकाः। तदगमकम् / तथा हि-यदि. काव्यस्य रसप्रधानात्मकतामाश्रित्यायं विभागः, अलंकारा अपि तर्हि तत्प्रवणा एव / अथ नायं नियमो यत्सर्वत्र रसः प्रधानमिति, तदात्र गुणेष्वपि कथं तदालम्बननियमः / किं चात्र प्रसादादिवत् श्लेषादयोऽपि शब्दार्थगता एव प्रत्यभिज्ञायन्ते तत्कथमयं विभागः / यद्यपि शब्दार्था ज्ञायन्ते, तथापि रसप्रवणा इति चेत् / किमिदं रसप्रवणत्वं, रसाश्रितत्वं तावन्न संभवत्येव / रसप्रतीतिपर्यवसानं च यथाकथंचिदलंकारेष्वपि तुल्यमित्यविचारितरमणीयोऽयं मार्गः / लोकशास्त्रवचनातिगामी कश्चिद्विशेषः शोभापदाभिलप्यो भवनसिञ्श्रव्यशब्दः शब्दार्थों विषयीकरोति / ततश्च तथाभूतशोभानिष्पत्तिहेतवो गुणास्तदुत्कर्षहेतवस्त्वलंकाराः। यदाह-'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकाराः' इत्यन्ये, तदपि न / अस्य रसादिवदव्याप्तेः। नहि तेषां. रीतिशरीरान्तर्निवेशः कैश्चिदभ्युपगम्यते, तस्मादालंकारिकसमयानुपाती श्लेषाद्यन्यतमो गुणः / जात्याद्यन्यतमश्चालंकार इति विभागः / तत एव च शोभाकारित्वेन गुणानामप्यलंकारपक्षनिक्षेपं करिष्यति / उद्भूतगुणं. तु स्फुटालंकारहीनमपि चमत्कारमावहत्येव / यथा—'का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते / आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥' यतो गुपयोगो, मुरुयस्ततः प्रथममुद्दिष्टो लक्षितश्चैषः / सामान्यगुणस्थितौ गुणा