________________ 37 1 परिच्छेदः / सरखत्तीकण्ठाभरणम् / महावाक्यस्य च दोषो भवति / आर्थ्या च वृत्त्या लब्धस्य शास्त्रेतिहासादौ शब्दवृत्त्या भणनमपौनरुक्त्यायेत्यर्थपुनरुक्तेर्भिद्यते // व्यर्थमिति / विज्ञातो वा विगतो वार्थोऽभिधेयं प्रयोजनं यस्य तद्यर्थ खतन्त्रं च दूषणमिति वैशेषिके वक्तव्यम् / तथा हि-आहिषातामिति। अंहेर्गतिकर्मणो लुङि रूपम् / स च प्राचुर्यप्रयोगः प्राप्त्यवच्छिन्नं व्यापारप्रचयममिधत्ते। तथा चार्थसिद्धायां प्राप्तौ शब्देनोपादानमनुचितं लोकानुसारेण काव्ये दृशिश्चाक्षुष एव ज्ञाने प्रयुज्यते। यथा—'मया तावदृष्टो न खलु कलिकन्दर्पनृपतेर्गुणैस्तुल्यः कोऽपि वचिदपि किमश्रावि भवता / इति प्रश्नं श्रुत्वा क्वणितमिव कर्णान्तिकमगान्मृगाक्षीणां चक्षुश्चटुलभवता चान्ततरलम् // ' यथा वा-'नैवादर्शि न चाश्रावि फलं मलयभूरुहः / ' चक्षुश्च प्राप्तमेव गृह्णातीत्यर्थलब्धायां प्राप्तौ कथं शब्देनोपादानम् / तदिदमुक्तम्-एताभ्यामेवेति / रघुव्याघ्रादिप्रकरणादिकमासाद्य विशेषपर्यवसायि यौगिकत्वान्न तु विशेष एव शक्तम्। 'उपगम्य रघुव्याघ्रः कच्छभूभागचारिणीम् / लुलुभे मुनिधेनुं तां वेलामिव महार्णवः // इति महर्षिप्रयोगात् / एतेन पुष्पवदादिपदवद्वचनभेदोऽप्यपास्तः। एवं च प्रकरणादिना रघुव्याघ्रपदं रामलक्ष्मणपरमेवेति पूर्वार्धे तयोरेव प्रकान्तत्वादुत्तरार्धे सर्वनाम्ना परामर्शो युज्यते, न तु खशब्देन / तनुप्रभृतिशब्दानां संबन्धिशब्दत्वात्समभिव्याहृतशब्दार्थसंबन्धकत्वं लोके व्युत्पन्नम् / यथा---'करौ धुनाना नवपल्लवाकृतीवृथा कृथा मानिनि मा परिश्रमम् / ' इति शब्दान्तरसंनिधाने नु कचित्ताद्रूप्यावगमो भवति / यथा-'उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमं बभूव / तमेव मेनादुहितुः कथंचिद्विवाहदीक्षातिलकं चकार // ' तदिहान्यस्यानुपादानाच्छरभङ्गसंबन्धिन्येव तनुः प्रतीयते / जुहोतिश्च वह्नयाधारकमेव हविर्द्रव्यत्यागमभिधत्ते तेन 'वह्नौ' इत्यपि न वाच्यम् / गतार्थशब्दं व्याचष्टे-गम्यत इति / अस्मिन्नेवोदाहरणे निष्प्रयोजनत्वमाह-न चेति / शरभङ्गाश्रमगमनं तनुहोमश्चात्र वाक्यार्थद्वयं न प्रयोजनवत् / अस्य वाक्यस्य चरितार्थत्वात् / किं प्रयोजनान्तरगवेषणयेत्यत आह-अत इति / यद्वाक्यपोषणाधनौपयिकपदमप्रयोजकवचसा प्रागुक्तं तथा च प्रबन्धाद्यर्थपोषपर्यवसायि वाक्यमेव। इहाप्यकाच्यवचनस्य स्फुटत्वात् / न चाश्रमगमनतनुहोमौ करिष्यमाणवीररसोचितकथाशरीरे कामपि शोभामात्रामर्पयत इति वाक्यस्य महावाक्यस्य चेति यथासंख्य मन्वयः / कथं पुनर्गतार्थ प्रसाधितस्येत्यादेरर्थपुनरुक्ताद्भिद्यत इत्यत आह-आर्थ्या