________________ * 1 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / तिस्थम् / यथा-नीहारतारानीकाशसारसीत्यादि, हस्तपल्लवकङ्कणकर्पूरादि च / यथा च-पाडिव आमाण सिणिवं आलगोलेल्यादि, त्यज्झतुज्झउत्ताविलविहत्थतिअच्छेत्यादि च / एकखरकृतगौरवं गुरुशून्यं वा कोमलम् / करेणुतारकसरोजनिकरादि, मधुरमसृणसरससरलेत्यादि च / यथा-नीहारबाण इवाणवेणीत्यादि, परकुअलडहतलिणेत्यादि च / सानुखारविसर्गदीर्घखरकृतगौरवं संयोगबहुलं वाक्कठोरम् / यथा शुद्धं पयः पाचयांबभूव ता पिब, आहिषातामित्यत्र। अच्छाच्छतत्रस्थव्यूटोरस्कप्रच्छन्नेत्यादि च / यथा च आ ई इ ए इत्यादि / उप्पिच्छउप्पुपुअएकमेक्कमित्यादि च / प्रसिद्धिमादाय ग्राम्यादित्रयं भवति / प्रसिद्धिस्त्रिधा / सार्वलोकिंकी, पण्डितजनगामिनी, तदुपजीवित्रिचतुरलौकिकगामिनी चेति / तत्र सर्वलोकप्रसिद्धं ग्राम्यम्। देशीपदानि सर्वाण्येव संस्कृतेषु हस्तविवाहभगिनीहारकङ्कणादिकम् , तुंभ अंभ हलिदासाहज्जादिकं च / एतदपभ्रंशसमानप्रसिद्धिकमतिप्रसिद्ध चेति गीयते / ग्राम्यवैपरीत्येन नातिप्रसिद्ध नागरं नगरेणोपमितमिति कृत्वातिप्रसिद्धाभावेनोपमा। इदमेव नात्यप्रसिद्धमुपनागरमित्युच्यते। यथा-आद्याशकिशारुखुरलीलातङ्केत्यादि, सुदेवअच्छेवगुप्पन्ती विवलाआ इत्यादि च / शृङ्गारप्रकाशे तु भाषाणामपि भेदो पदमित्युक्तम् / इह तु शब्दजात्यौचित्याविवेचनेन गतमिति ग्रन्थकर्तुराशयः / तदेवं स्थिते प्रतिपदं कवीनां कोऽपि क्रमो निर्वाह्यो न त्वकस्मादेवालूनविशीर्णभावो विधेयः। तदिदमाह-विभिन्नेत्यादि / युक्तिरुचिता योजना सा प्रकृतिस्थादीनां विभिन्नान्यथानीतात्युक्तिरिति यावत् / एतद्वक्ष्यति-अयुक्तेरिति // आउज्झिअ इति / आवयं केशेषु नमयित्वा / 'आउज्झिए' इति पाठे निर्भर्त्य / पिटिआए ताज्यते / जह कुक्कुलि 'यथा कुकुरी नामशब्दः प्राकाश्ये प्रकाशमेव ताडितमित्यर्थः / मज्झ भत्ताले मम भर्ता / पेक्खन्तह लाउलकण्णिआह / अनादरे षष्टी / राजकुलनियुक्तान् प्रेक्षमाणाननादृत्येत्यर्थः / हाशब्दः खेदे। कस्य क्रन्दामि / कस्य फूत्करोमीत्यर्थः / अत्र प्रथमे पादे आउज्झिए इत्युपनागरं प्रकृतिस्थं च / ‘आउज्झी' इति पाठे ग्राम्यं प्रकृतिस्थं च / भत्ताल इत्यपि तथा / तृतीयपादे पेक्खन्तहेति कठोरमुपनागरं च / राउलकण्णिआहेति ग्राम्यं प्रकृतिस्थं च / हेति ग्राम्यं कोमलं च / कस्सेति प्रकृतिस्थमुपनागरं च / कन्देमीति ग्राम्यं प्रकृतिस्थं च। तदिहैकरूप एव कर्मकरवधूलक्षणे ग्राम्ये वक्तरि एकरूप एव वाक्यार्थे सर्वदोषतिरोधायकरसदीप्त्यभावे च यथा भाषाणां व्यतिकरो दूषणं तथा ग्राम्यादीनामिति सहृदयमात्रवेद्यश्चायं पन्था इत्यवहितैर्भवितव्यम् / एतेषां च