________________ (75) षण्णाम् / षड्त्सु / षट्सु / षकारान्तो दोषशब्दः... * णषमसत् परे स्यादिविधौ च / 2 / 1 / 60 / - इतः परकार्ये कर्तव्ये पूर्वस्मिश्च स्यादिविधौ च विधातव्ये णकारषकारावसदिव स्याताम् / अत्र षत्वस्य रुत्वरूपे परकायें:सत्त्वात् ' सो रुः / इति रुत्वे विसर्गे च दोः दोषौ दोषः / दोष दोषौ दोषः / दोष्+टा इति स्थिते दन्तपादनासिकाहृदयामृग्यूषोदकदोर्यकृच्छकृतोदत्पन्नसहृदसन्यूषन्नुदन्दोषन्यकन्शकन वा।२।१।१०१॥ दन्तादीनां शसादौ स्यादौ परे दत् इत्यादय आदेशा वा स्युः। दोषन्+टा अनोऽकारस्य लुकि णत्वे च दोष्णा पक्षे दोषा, दोषभ्यां दोाम्, दोषभिः दोभिः / दोष्णे दोषे, दोषभ्यां दोाम्, दोषभ्यः दोर्यः / दोष्णः दोषः, दोषभ्यां दोाम, दोषभ्यः दोभ्यः / दोष्णः दोषः, दोष्णोः दोषोः, दोष्णां दोषाम् / दोष्णि दोषणि दोषि, दोष्णोः दोषोः, दोषसु दोःषु दोष्षु / अत्र नाम्यन्तस्येत्यादिना सुपः षत्वम्, 'शषसे शषसं वा ' इति रो विकल्पेन षत्वे पक्षे विसर्गे रूपद्वयम् / आदेशाभावे एकमिति रूपत्रयम् / सजुष्शब्दः सजुषः।२।१। 73 / ... सजुषः पदान्ते रुः स्यात् / षत्वस्य कृत्त्वाभावेन 'रो इत्यप्राप्तौ योगारम्मः।