SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ (449) | णभ, तुभश् हिंसायाम् क्लिशौश् विबाधने मर मर्जने च दश् विदारणे जर वयोहानौ नश् नये गृश् शब्दे ऋश् गतौ ज्ञांश अवबोधने सिष्श हिंसायाम् नींश् वरणे श्रीश् भरणे हेटर भूतप्रादुर्भावे मृडर सुखने अशर भोजने इषश् आभीक्ष्ण्ये विषश् विप्रयोगे मुषश् स्तेये पुषश * पुष्टौ कुषश् निष्कर्षे पृ. 168 वृश् संमतौ / इति क्रयादिगणः। | . अथ चुरादिगणः / श्रन्धर मोचनप्रतिहर्षयोः मन्थर विलोडने ग्यश् संदर्भ कुन्थर संक्लेशे मृदा क्षोदे - गुधर रोषे . बन्ध’ बन्धने 29 चुरण स्तेये पृ. 170 पृण पूरणे पृ. 171 घृण् स्त्रवणे श्वल्क, वरकण भाषणे
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy