________________ (190) नक्क, धक्कण नाशने वटुण विभाजन चक्क, चुकण् व्यथने शुठण आलस्ये रकुण् बन्धने गुठुण् वेष्टने अर्कण् स्तवने लडण् उपसेवायाम् पृ. 172 स्फुड्डण परिहासे पचुण विस्तारे ओलडुण् उत्क्षेपे म्लेच्छण म्लेच्छने पीडण् गहने उर्जण् बल-प्राणनयोः तडण् आघाते तुजु, पिजुण हिंसाबलदाननिकेतनेषु, कडुण् खण्डने च पूजण पूनायाम् चुडुण् छेदने तिनण् निशाने . .. . मडण् भूषायाम् वज, वजण मार्गणसंस्कार-गत्योः भडण् कल्याणे रुजण् हिंसायाम् ईडण् स्तुती नटण् अवस्यन्दने चडुण कोपे तुट, चुट, चुटु, छुटण् छेदने चूण, तूणण संकोचने कुट्टण् कुत्सने च श्रणण् दाने पुट, मुटण संचूर्णने चितुण स्मृत्याम् लुण्टण स्तेये पुस्त, वुस्तण आदरानादरयोः स्फुट(ट)ण परिहासे मुस्तण् संघाते पृ. 173 कृतण संशब्दने