SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ (448) स्कुंग्श् आप्रवणे पृ. 167 षणूयी दाने क्षणम्, क्षिणूयी हिंसायाम् क्नूगश् शब्दे गश् हिंसायाम् ग्रहीश् उपादाने ऋणूयी गतौ तृणुयी अदने घृणूयी दीप्तौ वयि याचने मनूयि बोधने इति तनादिगणः / पूग्श पवने लगश् छेदने धूग्श् कम्पने स्तुग्श् आच्छादने कृगश् हिंसायाम् वृगश् वरणे न्यांश हानी अथ क्रयादिगणः। पृ. 159 डुक्रीगर द्रव्यविनिमये पिंगश् बन्धने प्रींगश् तृप्तिकान्स्योः श्रींगश् पाके मींगश हिंसायाम् गुंगशु बन्धने रीश् गतिरेषणयोः / लींश् श्लेषणे ग्लीश वरणे ल्वीश् गतौ कृ, मू, शश् हिंसायाम् / पृश् पालनपूरणयोः बृश् म(व)रणे
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy