SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ (447) बोलजेडू, ओलस्नैति वीडे | वृचप वरणे ___ * पृ. 149 तचू , तम्जौप संकोचने बब्जित् सङ्गे भन्जोंप आमर्दने मुपैति प्रीतिसेवनयोः भुजप् पालनाभ्यवहारयोः इति तुदादिगणः। अजौप व्यक्ति-म्रक्षण-गतिषु पृ. 154 अथ रुधादिगणः / ओविजयू भयचलनयोः पृ. 160 कृतैप वेष्टने रुधूपी आवरणे उन्दैप् क्लेदन शिष्लंप् विशेषणे रिचूपी विरेचने पिष्लंप् सञ्चूर्णने विचूपी पृथग्भावे हिसु, तृहप हिंसायाम् युपी योगे प. 155 पृ. 152 खिदिप दैन्ये शुद्धपी संपेषे विदिप विचारणे भिंढपी विदारणे निइन्धैपि दीप्तौ छिदंपी द्वैधीकरणे इति रुधादिगणः समाप्तः / ऊछपी दीप्तिदेवनयोः उतृढपी हिंसाऽनादरयोः . पृ. 196 अथ नादिगणः। पचैप संपर्के - तनूयी विस्तारे ..
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy