________________ ( 416) [2] अथ संग्रहश्लोकाः। O-Commons / संहितानिरूपणम् / संहितैकपदे नित्या नित्या धातूपमर्गयोः / नित्या समासे वाक्ये तु सा विवक्षाम पेक्षते // 1 // / माननिरूपणम् / उर्ध्वं मान किलोन्मानं परिमाणं तु गर्वतः / आयामस्तु प्रमाणं स्यात् संख्या बाह्य तु सर्वतः // 2 // / स्वांगनिरूपणम् / अविकारोऽद्रवं मूर्त प्राणिस्थं स्वांगमुच्यते / च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु // 3 // / जातिनिरूपणम्। आकृतिग्रहणाजातिर्लिङ्गानां न च सर्वभाक् / सकृदाख्यातनिह्या गोत्रं च चरणैः सह / / 4 // / गुणनिरूपणम् / सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते / . आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः // 5 //