SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ (379) याचितृष्योः ननौ यात्रा / तृष्णा / क्रपेर रेफस्य च ऋकारः। कृपा। भातेरङ् भा। श्रत्पूर्वाद् अन्तःपूर्वाञ्च दधातेः अब श्रद्धा / अन्तर्धा / परेः स-चरेयः। 5 / 3 / 102 / परिपूर्वाभ्यां सूचरिभ्यां भावाकोः स्त्रियां यः प्रत्ययो भवति / परितः सरणं परिसर्या / परिचर्या / . वाटाव्यात् / 5 / 3 / 103 / यङन्तादटतेः स्त्रियां यः प्रत्ययो वा भवति भावाक!ः / अटाट्या पक्षे अटाटा। जागुरश्च / / 3 / 104 / / जागृधातोः भावाकोः स्त्रियामः यश्च प्रत्ययो भवति / जागरा, जागयो। शंसिप्रत्ययात / 5 / 3 / 105 / शंस्धातोः प्रत्ययान्ताच्च धातोः भावाकोंः स्त्रियामः प्रत्ययों भवति / प्रशंसा / गोपाया / ऋतीया / मीमांसा / चिकीर्षा / पुत्रकाम्या / पुत्रीया। .. क्तेटो गुरोर्व्यञ्जनात् / 5 / 3 / 106 / . ____ क्तस्येट् यस्मात् तस्मात् क्तेटो गुरुमतो व्यञ्जनान्ताद्धातो: भावाकोंः स्त्रियामः प्रत्ययो भवति / ईहा / उहा / ईक्षा / शिक्षा / भिक्षा / दीक्षा / व्यतीहा / क्तेट इति किम् ? त्रस्तिः। ध्वस्तिः। आप्तिः / गुरोरिति किम् ? स्फूर्तिः। व्यञ्जनादिति किम् ! संशीतिः /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy