________________ . (369) इधातोः भावे कर्तृभिन्नकारके च घञ् भवति, स चापादाने टिद् वा भवति / अध्ययनम् अध्यास. : अधीयते इत्यध्यायः / उपेत्याधीयतेऽस्मादित्युपाध्यायः / उपाध्यायी, उपाध्याया। निरभेः पू-वः / 5 / 3 / 21 / निरभिपूर्वाभ्यामाभ्यां यथासंख्यं भावाकोंः घञ् भवति / निष्प्यते इति निष्पावः / अभिलवनमभिलावः / अल्बाधनार्थम् / रोरुपसर्गात् / 5 / 3 / 22 / उपसर्गपूर्वादस्माद् भावाकोंः घञ् भवति / संरवणं संरावः / उपसर्गादिति किम् ? रवः अत्राल् / भू-थ्यदोऽल् / 5 / 3 / 23 / भू श्रि अद् इत्येतेभ्य उपसर्गपूर्वेभ्यो भावाकोंः अलू भवति / प्रभवनं प्रभवः / विभवः / प्रतिश्रयः / संश्रयः / प्रघसः / विघसः / संनिव्युपाद् यमः / 5 / 3 / 25 / ___ एभ्यः पराद् यमधातोः भावाकोंः अल् प्रत्ययो वा भवति / संयमः, संयामः / नियमः, नियामः / वियमः, वियामः / उपयमः, उपयामः / नेनंद-गद-पठ-स्वन-क्वणः। 5 / 3 / 26 / . निपूर्वेभ्य एभ्यो भावाकोंः अल् वा भवति / निनदः,