________________ (357) सर्वधातुभ्यः त्रट् प्रत्ययो भवति / छादयतीति छत्त्रं छत्ती था धर्मवारणम् / पातीति पात्रम् ऊर्जितगुणाधारः साध्वादिः / पात्री भाजनम् / स्नायते स्नानं स्नानम् / राजते इति राष्ट्र देशः / शिष्यतेऽनेनेति शास्त्रं गन्थः / असूच क्षेपणे अस्त्रं धनुः // 446 // . स्त्री // 450 // स्यतेः सूतेः स्त्यायतेः स्तृणातेर्वा त्रट् भवति, स च डित् / स्त्री योषित् // 490 // शामाश्याशक्यम्ब्यमिभ्यो लः // 462 // एभ्यो लः प्रत्ययो भवति / शोंच तक्षणे शाला सभा। मांक माने माला नक् / श्यङ् गतौ श्यालः पत्नीभ्राता। शक्लंट शक्तों शक्लः मनोज्ञदर्शनः मधुरवाक् शक्तश्च / अबुङ शब्दे, अम गतौ अम्लः अम्लश्च रसः // 462 // शुक-शी-मूभ्यः कित् // 463 // . एभ्यः कित् लः प्रत्ययो भवति / शुक गतौ शुक्लः सितो वर्णः / शीक स्वप्ने शीलं स्वभावः व्रतं धर्मः समाधिश्च / मूड बन्धने मूलं वृक्षपादावयवः आदिः हेतुश्च // 4 63 // ....... ... नहि-लङ्गेर्दीर्घश्च // 466 // .. आभ्याम् अलः प्रत्ययः, अनयोश्च दीर्घो भवति / णहीच बन्धने नाहलः म्लेच्छः / लगु गतौ लाङ्गलं हलम् // 466 // ऋ-ज्नेर्गोऽन्तश्च // 467 //