SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ (29) - दृशः क्वनिप् / 5 / / 166 / व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनि भवति / बहुदृश्वा / सह-राजभ्यां कृग्-युधेः।५।१।१६७ / आभ्यां कर्मभ्यां पराभ्यां भृतार्थाभ्यां कृग्युधिभ्यां क्वनिक भवति / सहकृत्वा / सहयुध्वा / राजकृत्वा / राजयुध्वा / __अनोजनेडः / 5 / 1 / 168 / कर्मणः परादनुपूर्वाजनेः भूतार्थाद् डः प्रत्ययो भवति / पुमनुजा सप्तम्याः / 5 / 1 / 169 / सप्तम्यन्तात् पराद् भूतार्थाजनेः डः प्रत्ययो भवति / मन्दुरायां जातः मन्दुरजः। .. अजातेः पञ्चम्याः / 5 / 1 / 170 / अजात्यर्थात् पञ्चम्यन्तात् पराद् भूतार्थाद् जनेर्डप्रत्ययो भवति / बुद्धेर्जाता बुद्धिना कल्पना। जात्यर्थात् परात्तु गजाज्जातः इत्येव, न डप्रत्ययः। क्वचित् / 5 / 1 / 171 / उक्तादन्यत्रापि क्वचिद् ङः प्रत्ययो भवति / किञ्जः / अनुजः / अजः / स्त्रीजः / ब्रह्मज्यः / वराहः / ...... सुयजो वनिप् / 5 / 1 / 172 / आभ्यां भूतार्थाभ्यां वनिप् प्रत्ययो भवति / सुत्वानौ / यज्वा।
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy