SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ (293) दुहेर्डधः / 5 / 1 / 145 / . नाम्नः पराद् दुहेः डुघः प्रत्ययो भवति / कामान् दोषि कामदुधा गौः। भजो विण / 5 / 1 / 146 / नाम्नः पराद् भजतेविण प्रत्ययो भवति / अध भनते भर्धभाक् / ... मन्वन्क्वनिविच क्वचित् / 5 / 1 / 147 / .. नाम्नः पराद् धातोरेते प्रत्यया भवन्ति / इन्द्रशर्मा / देवशर्मा। जिनशर्मा / विजावा / वावा / अवावा / सुधीवा / शुभंयाः / क्वि / / 1 / 148 / नाम्नः पराद् धातोः क्विबू भवति / कार्य करोति कार्यकृत् / हरतीति हृत्। . स्पृशोऽनुदकात् / 5 / 1 / 149 / उदकवर्नाद् नाम्नः परात् स्पृशतेः क्विय् भवति / घृतस्क / अनुदकादिति किम् ? उदकस्पर्शः / अदोऽनन्नात् / 5 / 1 / 150 / . . अन्नवर्नाद् नान्नः पराददेः क्विब् भवति / आमात् / अनन्नादिति किम् ? अन्नादः / क्रव्यात्-ऋव्यादावामपक्वादौ / 5 / 1 / 151 / .. क्रयपूर्वादत्तरेतौ यथासंख्यमामादपक्वादयोः साधू भवतः / कल्यात् आममांसभक्षः / क्रयादः पक्वमांसभक्षः / / /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy